________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||५४४||
दीप
अनुक्रम [५८६ ]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [५८६ ] • → “निर्युक्ति: [ ५४४] + भाष्यं [ ३७...] + प्रक्षेपं [६...
८०
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
पिण्डनिर्युतेर्मकपगि
यादृचिः
॥ १५१ ॥
एमेव मीसएसुचि मीसाण सचैयणेसु निक्खेवो । मीसाणं मीसेसु य दोहंपि य होइऽचिते ॥ ५४४ ॥
व्याख्या--' एवमेव ' सचित्तेषु सचित्तमिव 'मिश्रेष्वपि मिश्रपृथिव्यादिष्वपि सचित पृथिव्यादिनिक्षेपः पत्रिंशद्भेदोऽवगन्तव्यः, एतेन प्रथमचतुर्भङ्गचा द्वितीयो भट्टो व्याख्यातः, तथा एवमेव सचेतनेषु-सचितपृथिव्यादिषु मिश्राणां पृथिव्यादीनां निक्षेपः षटूत्रिंशद्भेदः, एतेन प्रथमचतुर्भद्वत्यास्तृतीयो भङ्गो व्याख्यातः, एवमेव मिश्राणां पृथिव्यादीनां मिश्रेषु पृथिव्यादिषु निक्षेपः पत्रिंशद्भेदः, अनेन प्रथमचतुर्भयाचतुर्थी भङ्गो व्याख्यातः सर्वसङ्ख्यया प्रथमचतुर्भङ्गत्यां चतुश्चत्वारिंशं भङ्गशतम्, एवमेव द्वयोरपि सचि तमिश्रयोरचित्तेषु निक्षिप्यमाणयोयें द्वे चतुर्भङ्गयौ प्रागुक्ते तत्रापि प्रत्येकं चतुश्चत्वारिंशं भङ्गतं भवति, सर्वसङ्ख्यया भङ्गानां शतानि चत्वारि द्वात्रिंशदधिकानि भवन्ति, उक्ता निक्षेपस्य भेदाः । सम्प्रत्यस्यैव निक्षेपस्य पूर्वोक्तं चतुर्भङ्गीश्रयमधिकृत्य कल्प्याकलप्यविधिमाहजत्थ उ सचित्तमी से चउभंगो तत्थ चउवि अगिज्झं । तं तु अनंतर इयरं परितऽणतं च वणकाए ॥ ५४५ ॥
व्याख्या ---यत्र निक्षेपे सचित्तमिश्र आश्रित्य चतुर्भङ्गी भवति प्रथमा चतुर्भङ्गी भवतीत्यर्थः, तत्र चतुर्ष्वपि भङ्गेषु अपिशब्दाद्वितीयतृतीयचतुर्भङ्गयोरप्याद्येषु त्रिषु भन्नेषु वर्त्तमानमनन्तरं परम्परं च वनस्पतिविषये प्रत्येकमनन्तं वा तत्सर्वमग्राचं सामर्थ्याद् द्वितीयतृतीयचतुर्थभङ्गयोतुर्थे भने वर्तमानं ग्राह्यं तत्र दोषाभावात् । सम्पति सचितादिभिस्त्रिभिरपि मतान्तरेणैकामेव चतुर्भङ्गीं कल्प्याक ल्य्यविधिं च प्रदर्शयति
अहव ण सचित्तमीसो उ एगओ एगओ उ अचित्तो। एत्थं चउक्कभेओ तत्थाइतिए कहा नत्थि ॥ ५४६ ॥
For Pale Only
~313~
एषणायां निक्षिप्त
दोषः
॥१५२॥
yog