________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [५०१] » “नियुक्ति: [४६३] + भाष्यं [३४...] + प्रक्षेपं [५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||४६३||
अन्नेसि दिज्जमाणे जायंतो वा अलडिओ कुप्पे । कोहफलंमिऽवि दिटे जो लब्भइ कोहपिंडो सो ॥ ४६३ ॥
व्याख्या-'अन्येभ्यः' ब्राह्मणादिभ्यो दीयमाने याचमानोऽपि साधुर्यदा न लभते तदाऽलब्धिमान् सन् कुप्येत, कुपिते च सति तस्मिन् साधुः कुपितो भन्यो न भवतीवि यद्दीयते स क्रोधपिण्डः । यदिवा तस्मिन्नन्यत्र वा क्रोधफले मरणादिशापे फलपति दृष्टे । यो लभ्यते स क्रोधपिण्डः । अत्रैवोदाहरणमाह
करडुय भत्तमलढुं अन्नहिं दाहित्य एव वच्चंतो । थेरो भोयण तइए आइक्खण खामणा दाणे ॥ ४६४ ॥
ग्याख्या--हस्तकल्पे नगरे कचिड्राह्मणगृहे मृतकभक्ते मासिके दीयमाने कोऽपि साधर्मासक्षपणपर्यवसाने भिक्षार्थ प्रविवेश,81 शाश्व तेन घृतपूरा ब्राह्मणेभ्यो दीयमानाः, सोऽपि च साधुः प्रतिषिद्धो दौवारिकेण, ततः कुपितोऽवादीत, 'अनहिं दाहित्य 'चि अस्य चायमर्थः-अस्मिन् मासिके तावन्मया न लब्धं ततोऽन्यस्मिन् मासिके दास्यथेति, एवं चोक्त्वा निर्गतः, दैवयोगेन च तत्रान्यन्मा-|| नुष पञ्चषदिनमध्ये मृतं, ततस्तस्य मासिके दीयमाने भूयः स एव साधुर्मासक्षपणपारणे गतः, तथैव च प्रतिषिद्धो दौवारिकेण, ततः भूयोपि कुपितोऽवादीत-'अन्नहिं दाहित्य 'त्ति, ततः पुनरपि दैवयोगेन तवान्यन्मानुषमुपगतं, ततस्तस्यापि मासिके स एव साधुर्मासक्षपणः । पारणे भिक्षार्थमागतः, तथैव च प्रतिषिद्धो दौवारिकेण भणति-'अनहिं दाहित्यत्ति, एतच श्रुत्वा तेन स्थविरेण दौवारिकेण चिन्तितं, पुराऽप्येतेन वारद्वयमित्थं शापो वितीर्णस्ततो वे मानुषे उपगते सम्पत्ति तृतीयवेला ततो मा किमपि मानुषं म्रियतामिति जाताऽनुकशम्पेन सर्वोऽपि वृतान्तो गृहनायकाय निवेदितः, तेन च समागत्य सादरं साधु क्षमयित्वा घृतपूरादिकं तस्मै यथेच्छ व्यतारि, स क्रोधपिण्डः । सूत्रं सुगम, नवरं करटुकभक्त ' मृतकभोजनं मासिकादि । तदेवमुक्तः क्रोधपिण्डः । सम्पति मानपिण्डस्य सम्भवमाह
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
दीप
अनुक्रम [५०१]
~278~