________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२०] .→ “नियुक्ति: [१३] + भाष्यं [७...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
पिण्टनियुतेर्मलयगिरीयाचिः
प्रत गाथांक नि/भा/प्र ||१३||
॥८॥
दीप
सीउण्हखारखत्ते अग्गीलोणूसअबिलेनेहे । वुकंतजोणिएणं पयोयणं तेणिम होइ॥ १३ ॥
पृथ्वीपिण्डव्याख्या-इह सर्वत्र सक्षमी तृतीयाय प्राकृतलक्षणवशात, तथा चाइ पाणिनिः प्राकृतलक्षणे-पत्षयोऽप्यासा' मित्यत्र सूत्रे ||
निक्षेप सप्तमी तृतीयार्थे, यथा 'तिमे तेसु अलंकिया पुहवी' इति, ततोऽयमर्थः-शीतोष्णक्षारक्षत्रेण, तत्र शीत-अतीतम् उष्णः-सूर्यादिपरितापः क्षार:-यवक्षारादिः क्षत्र-करीपविशेषः, एतैः, तथा ' अग्गिलोणूसअंबिलेनेहे' इति, अग्नि:-पैश्वानरः लवणं-प्रतीतम् ऊपः-ऊपरादिक्षेत्रोद्भवो लवणिमसम्मिश्रो रजोविशेषः, आम्ल-कालिकं स्नेहः-तैलादिः एतैश्वाचितः पृथिवीकायो भवति, इद शीताम्यम्लक्षारक्षत्रस्नेहाः परकायशस्त्राणि, ऊपः स्वकायशस्त्रम् , उष्णवेद सूर्यपरितापरूपः स्वभावोष्णः तथाविधपृथिवीकायपरितापरूपो वा गृह्यते, नाग्निपरितापरूपस्तस्यामिग्रहणेनैव गृहीतत्वात्। ततः सोऽपि, स्वकायशस्त्रोपादानेन परकायशखोपादानेन चान्यान्यानि स्वकायपरकायशस्खापलक्ष्यन्ते, यथा कटुकरसो मधुररसस्य स्वकायशस्त्रमित्यादि, एतेन पृथिवीकायस्याचित्ततया भवनं चतुद्धों प्रतिपादितं द्रष्टप्प, तयथा-द्रव्यतः क्षेत्रतः कालतो भावतच, तब स्वकायेन परकायेण वा यदचिचीकरणं तद्रव्यतः यदा तु क्षारादिक्षेत्रोत्पत्रस्य मधुरादिक्षेत्रोवनस्य च तुल्प-1 वर्णस्य भूम्यादेः पृथिवीकायस्य परस्परं सम्पर्केगाचित्तताभवनं तदा तत् क्षेत्रता, क्षेत्रस्य प्राधान्येन विवक्षणात, यहा मा भूदपरक्षेत्रोद-1 चेन पृथिवीकायान्तरेण सह मीलनं, किन्त्वन्यत्र क्षेत्रे योजनशतात्परतो यदा नीयते तदा सर्वोऽपि पृथिवीकायः सर्वस्मादपि क्षेत्रायोजन शतादूर्द्धमानीतो भिन्नाहारत्वेन शीतादिसम्पर्कतचावश्यमचित्तीभवति, इत्यं च क्षेत्रादिक्रमेणाचित्तीभवनमा कायादीनामपि भावनीयं, या
त्रिभिस्तैरलङ्कृता पृथ्वी।
अनक्रम
[२०]
~27~