________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१८] .→ “नियुक्ति: [११] + भाष्यं [७...] + प्रक्षेपं [ . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||११||
०००००००
दीप
ध्यभागे वेदितव्यः, तत्राचित्तताया मिश्रतायाश्च हेतूना शीतादीनामसम्भवात् , शेषः पुनः अचित्तमिश्रवजों वक्ष्यमाणस्थानसम्भविमिश्राचितिव्यतिरिक्तो निरावाधारण्यभूम्यादिषु व्यवस्थितो व्यवहारतः सचित्तो वेदितव्यः । उक्तः सचित्तपृथिवीकायः, सम्पति तमेव मिश्रमाह
खीरदुमहे? पंथे कट्टोले इंधणे य मीसो उ । पोरिसि एग दुग तिगं बहुइंधणमज्झथोवे य ॥ १२ ॥ व्याख्या-खीरदुमद्देह 'त्ति क्षीरद्रुमा' चटाश्वत्थादयस्तेषामधस्तात्-तले यः पृथिवीकायः स मिश्रः, तत्र हि क्षीरद्रुमाणां माधुर्येण शस्त्रत्वाभावात् कियान्सचित्तः शीतादिशखसम्पर्कसम्भवाञ्च कियानचित्त इति मिश्रता, तथा पर्थि ग्रामानगराद्वा बहियः पृथिवकिायो । वर्तते सोऽपि मिश्रो, यतस्तत्र गन्त्रीचक्रादिभिर्य उत्खातः पृथिवीकायः स कियान्सचित्तः कियांश्च शीतवातादिभिरचित्तीकृत इति मिश्रा, 'कहोले ति कृष्टो हलविदारितः सोऽपि प्रथमतो हलेन विदार्यमाणः सचित्तः ततः शीतवातादिभिः कियानचित्तीक्रियते इतिमिश्रः, तथाऽऽद्रों जलमिश्रितः, तथाहि-मेघस्यापि जलं सचित्तपृथिवीकायस्योपरि निपतत् कियन्तं पृथिवीकार्य विराधयति ततो जलापृथिवीकायो मिश्र उ-11 पपद्यते, सोऽप्यन्तमहर्चादनन्तरमचिचीभवति, परस्परशखत्वेन द्वयोरपि पृथिव्यप्काययोरचितीभवनसम्भवान, यदा त्वतिप्रभूतं मेघजलं | निपततितदा तज्जलं यावाद्यापि स्थिति बनाति तावत् मिश्रः पृथिवीकायः, स्थितिबन्धे तु कृते सति सचित्तोऽपि सम्भाव्यते, तथा 'इन्धने गोमयादी मिश्रः, तथादि-गोमयादिकमिन्धनं सचित्तपृथिवीकायस्य शखं, शस्त्रेण च परिपीव्यमानो यावन्नायापि सर्वथापरिणमति | तावन्मिश्रः । अवेन्धनविषये कालमानमाह-पोरिसी'त्यादि, बहिन्धनमध्यगत एका पौरुषी यावन्मिश्रो मध्यमेन्धनसम्पृक्तस्तु पौ-1 रुपीद्विकम् अल्पेन्धनसम्पृक्तस्तु पौरुषी त्रिकं तत ऊईमचित्त इति ।। तदेवमुक्तो मिश्रः पृथिवीकाय:, साम्पतमचित्तमाह
अनक्रम
~26