________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [४५५] » “नियुक्ति: [४२२] + भाष्यं [३०...] + प्रक्षेपं [४... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
तर्मळयगि
उत्पादनादोषेषु धात्रीदोपः
प्रत गाथांक नि/भा/प्र ||४२२||
दीप
पिण्डनियु- कारण, क्यापीश्वरयदे काऽपि मज्जनधात्री धात्रीत्वात् स्फेटिता, साधुश्च तस्या गृहं भिक्षार्थ प्रविष्ट, तां च धात्रीत्वात्परिभ्रंशेन विषण्णां
दृष्ट्वा पूर्वप्रकारेण च पृष्ट्वा कृत्वा च प्रतिज्ञामीश्वरगृहे च. गत्वाऽभिनवमजनधात्रीदोपप्रकटनायाइ-जलभीरु' इत्यादि, अतिशये रीयावृत्तिःनोत्प्लावने प्रभूतजलप्लावनेन गुप्यमानो बालो गुरुरपि जातो नयादी जलप्रवेशे जलभीरुर्भवति, तथा निरन्तरजलेनोल्लाव्यमानः 'अब-
लनयना' अवलदृष्टिर्जायते रक्ताक्षश्च, यदि पुनः सर्वथाऽपि न मज्ज्यते न शरीरं चलमादत्ते नापि कान्तिभाग दृष्टया चावलो जायते, एषा ॥१२॥
च धात्री बालमतिजलोत्प्लावनेन मज्जयति ततो जलभीरतादयो दोषा बालस्य भविष्यन्ति, तस्मान्नैषा मजनधात्री युक्ता, एवमुक्ते सति तामभिनवस्थापितां मजनधात्री गृहस्वामी स्फेटयति, चिरन्तनीमेव कुरुते, तथा च सति त एवं प्राक्तना 'उबटिया पोसा इत्यादिरूपा दोषा वाच्याः, एवमुत्तरत्रापि प्रतिगार्थ भावना भावनीया । अथ मजनधात्री कथंभूतं वालं कृत्वा मण्डनधान्याः समपियति , तत आह। अन्भंगिय संवाहिय उव्वट्टिय मज्जियं च तो बालं । उवणेइ मज्जधाई मंडणधाईऍ सुइदेहं ॥ ४२३ ॥
व्याख्या-नानधात्री प्रथमतः स्नेहेनाभ्यङ्गितं ततो इस्ताभ्यां सम्बाधितं तदनन्तरं पिष्टिकादिनोद्वलितं ततो मजित-गुचीभूतदेई बालं कृत्वा मण्डनधान्याः समर्पयति ॥ उक्ता मज्जनधात्री, सम्पति मण्डनधात्रीत्वस्य कारणं करणं च तथाऽभिनवस्थापिताया धात्र्या दोषणकटनं च यथा साधुः कुरुते तथा दर्शयतिउसुआइएहि मंडेहि ताव णं अहव णं विभूसेमि । हत्थिचगा व पाए कया गलिच्चा व पाए वा ॥ ४२ ॥ . व्याख्या-'इघुकः' इछुकाकारमाभरणम् अन्ये तिलकमित्याहुः, आदिशब्दात् क्षुरिकाकारायाभरणपरिग्रहा, इह भिक्षार्थ प्रविष्टः
अनुक्रम [४५५]
॥११४॥
For P
OW
~259~