________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [४३५] » “नियुक्ति: [४०२] + भाष्यं [३०...] + प्रक्षेपं [४... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
पिण्डनियं-18
प्रत गाथांक नि/भा/प्र ||४०२||
दीप
नव चेव अढारसगं सत्तावीसा तहेव चउ पन्ना । नउइ दो चेव सया उ सत्तरी होइ कोडीणं ॥ ४०२॥ तर्मकयगि
व्याख्या-प्रथमतः कोटयो नव भवन्ति, तद्यथा-स्वयं हननमन्येन घातनमपरेण हन्यमानस्यानुमोदनं, तथा स्वयं पचनमन्येन यादयो रीयादृत्तिः
पाचनमपरेण पच्यमानस्यानुमोदनं, तथा स्वयं क्रयणमन्येन क्रायणमपरेण क्रीयमाणस्यानुमोदनम् , इहाद्याः षडविशोधिकोटयोऽन्तिमास्तु
तिस्रो विशोधिकोटयः, एता अपि नवकोटीः कोऽपि रागेण सेवते कोऽपि द्वेषेण, ततो द्विकेन गुणिता अष्टादश भवन्ति, अथवैवं ताः॥११९|
कोऽपि मिथ्याष्टिः कुशाखसम्पर्कसमुत्थवासनावशतो निःशहू. सेवते, कोऽपि सम्पदृष्टिः सन् विरतोऽप्यनाभोगादिकारणतोऽपरिज्ञानतः, कोऽपि पुनः सम्यग्दृष्टिरपि सन्नविरतत्वेन गार्हस्थ्यमवलम्बमानः, ततो मिथ्यात्वाज्ञानाविरतिरूपेण त्रिकेण नव गुणिताः सप्तविंशतिर्भ-81
वति, रागद्वेषौ त्वत्र पृथग्न विवक्ष्येते, यदा तु पृथम् विवक्ष्येते तदा ताभ्यां सप्तविंशतिर्गणिता चतुष्पश्चाशद्भवति, तथा ता एव नव कोटयः दाकदाचित पुष्टमालम्बनमधिकृत्य दशविधक्षान्त्यादिधर्मपरिपालनार्थ सेव्यन्ते. यथा दर्भिक्षे कान्तारे चान्येन फलादिनाऽभ्यवहुतेनाई देह
धृत्वा शान्ति मार्दवमार्जवं यावद्दाम पालयिष्यामीति हन्ति, एवमन्येन घातनायपि भावनीय, ततो नव दशभिर्गुणिता जाता नवतिः, काइयं च सामान्यतश्चारित्रनिमित्ता, काचित् पुनश्चारित्रनिमित्ता विशिष्टज्ञानलाभसम्भवनिमित्ता च, यथाऽस्मिन् कान्तारादावनेन फलादि
नाऽभ्यवहतेन देवमह धृत्वा क्षान्त्यादिकं पालयिष्यामि प्रभूतानि च शाखाण्यध्येष्ये इति हन्तीत्यादि, एषा च ज्ञानस्य प्राधान्यविवक्षणात ज्ञाननिमित्ता भण्यते, काचित्पुनश्चारित्रनिमित्ता दर्शनस्थिरीकरणहेतुशास्त्रार्यपरिज्ञाननिमित्ता च, यथाऽस्मिन् कान्तारादावनेन फलादि-MAILan नाऽभ्यवहतेन देहं परिपाल्य क्षान्त्यादिकं पालयिष्यामि दर्शनं च निर्मलं विधास्ये इति हन्तीत्यादि, एषा च दर्शनस्य प्राधान्यविवक्षणादर्शननिमिचाऽभिधीयते, तत एवं त्रिप्रकारा नवतिरिति त्रिभिर्नवनिर्गुण्यते, ततो वे शते सप्तत्यधिक कोटीनां भवतः , उक्तं च-" रागोई
00000000000000000000
अनुक्रम [४३५]
~249~