________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [४२९] » “नियुक्ति: [३९६] + भाष्यं [३०...] + प्रक्षेपं [४... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
दिविवेकः
प्रत गाथांक नि/भा/प्र ||३९६||
दीप
पिण्डनिघु- चाकालहीनं शीघ्रं परित्यजति स 'भावे' भावतो विवेकः । इह निर्वाहे सति विशोधिकोटिदोषसम्मिश्रं सकलमपि परित्यक्तव्यम् , केर्मळयगि-1 अनिर्वाहे तु तापमात्र, तत्र विधिमुपदर्शयितुकामः प्रथमतश्चतुर्भलिकामाहरीयावृत्तिः सुकोल्लसरिसपाए असरिसपाए य एत्थ चउभंगो। तुल्ले तुल्लनिवाए तत्थ दुवे दोन्नतुल्ला उ॥ ३९७ ॥ ॥११८॥
व्याख्या-अत्र शुष्कस्थाऽद्रस्य च 'सदृशे' समानेऽन्यस्मिन् वस्तुनि मध्ये पतिते सति तथा ' असदृशे' असमानेऽन्यस्मिन् । वस्तुनि मध्ये पतिते सति चतुर्भती भवति, सूत्रे च पुंस्त्वनिर्देश आर्षत्वात् , चत्वारो भङ्गा भवन्तीत्यर्थः, ते चेमे-शुष्के शुष्कं पतितं,
शुष्के भाम, आर्दै शुष्कम्, आर्दै आमिति, तत्र येन येन पदेन यो यौ महौलब्धौ तौ तौ तथा दर्शयति-तत्यति तत्र 'तल्ये ||समाने सति अन्यस्मिन् वस्तुनि मध्ये तुल्पनिपातेऽधिकरणसदृशस्य वस्तुनः प्रक्षेपे 'दो' प्रथपचतुर्थरूपी भङ्गो लब्धी, सौ च 'सुकोल्ल- कसरिसपाए' इत्यनेन पदेन सूचिती, तथा द्वौ भक्ती द्वितीयतृतीयरूपौ'अतुल्यात्' विसहशाव पक्षिप्यमाणात् लम्धी, ती च 'असरिस-1
पाए या इत्यनेन पदेनोक्तौ । तदेवं चतुर्भङ्गिकामभिधाय सम्मत्यत्रैवोद्धरणविधिमाहII सके सुक्कं पडियं विगिचिउं होइ तं सुहं पढमो । बीयंमि दवं छोढुं गालंति दवं करं दाउं ॥ ३९८ ॥
तइयंमि कर छोडं उल्लिंचइ ओयणाइ जं तरइ । दुल्लहदव्वं चरिमे तत्तियमित्तं विगिचंति ॥ ४९९ ॥
व्याख्या-'शुष्के' वल्लचनकादौ मध्ये यत् ' शुष्कं ' वल्लुचनकादि पतितं तत्सुख-जलपक्षेपादिकष्टमन्तरेण 'विगिंचिउँ होइन परित्यक्तुं भवति, परिस्याज्यं भवतीत्यर्थः, एष प्रथमो भङ्गः, तथा द्वितीये भने 'शुष्के' वल्लचनकादौ मध्ये कथमयाई तीमनादि विशो
अनुक्रम [४२९]
॥११
॥
H
uniorammar
~2474