________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [४१६] » “नियुक्ति: [३८६] + भाष्यं [२७...] + प्रक्षेपं [४... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||३८६||
दीप
योऽपि च यस्य निमित्तं छिन्नः स स्वस्वस्वामिभिरनुज्ञातोऽन्येन दीयमानः स्वस्वस्वामिभिरदृष्टो दृष्टो वा कल्पते, 'इयरो उण'ति इतर एतदयतिरिक्त ता-पुनरर्थे छिचोऽछिनो वा स्वस्वस्वामिभिरननुहातोऽदृष्टो दृष्टो वा न कल्पते, पागुक्तपदणादिदोषसम्भवात, अयं च। विधिः साधारणानिसष्टेऽपि बेदितव्यः । तथा चैतदेव गाथार्दैन प्रतिपादयति
अणिसिट्ठमणुन्नायं कप्पइ घेत्तुं तहेव अद्दिढं । व्याख्या-अनिसृष्ट-साधारणानिसष्टं पूर्व स्वस्वामिभिः सर्वैरननुज्ञातमपि यदि पश्चादनुसातं भवति तहि कल्पते तद्रहीतुं । तथाMeऽनुज्ञातं सत् सर्वैः स्वामिभिरन्यत्रगतत्वादिना कारणेनादृष्टमपि ग्रहीतुं कल्पते, दोषाभावात् । सम्पति हस्तिनश्चुल्लकानिसृष्टं गायोत्तरार्दैन भावयति
जजुस्स य अनिसिटुं न कप्पई कप्पइ अदिडं ॥ ३८६॥ व्याख्या--हस्तिनो भक्तं मिष्ठेनानुज्ञातमपि राज्ञा गजेन चानिसृष्टम् --अननुज्ञातं न कल्पते, वक्ष्यमाणग्रहणादिदोषमसतात, तथा मिण्ठेन स्वलभ्यं भक्तं दीयमानं गजेनादृष्टं कल्पते, गजदृष्टग्रहणे तु वक्ष्यमाणोपाश्रयभङ्गादिदोपप्रसङ्गः । अस्यैव विधेरन्ययाकरणे दोषानाह
निवपिंडो गयभत्तं गहणाई अंतराइयमदिन्नं । डुंबरस संतिएवि हु अभिक्ख वसहीएँ फेडणया ॥ ३८७ ।।
अनुक्रम [४१६]
~240