________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||३८३||
दीप
अनुक्रम
[ ४१३]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ४१३] “निर्युक्ति: [ ३८३] भाष्यं [ २७...] + प्रक्षेपं [४... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
• →
+
८०
पिण्डनिर्युतेर्मलयगि पावृत्तिः ॥११४॥ 8
व्याख्या - अधुना चुद्धकद्वारं व्याख्येयम्, अयोध्येत मूळगाथाया द्वितीये स्थाने निर्दिष्टमपि कस्माद्व्याख्यावेलाया पञ्चात्कृतं ?, तत आह-बहुवक्तव्यमिदं द्वारमतो व्याख्यावेलायां पथात्कृतं, तत्र 'गुरुः' तीर्थकरादिः ' वर्णयति' प्ररूपयति यथा स चुलको द्विधा, तद्यथा-स्वामिनो हस्तिनञ्च । तत्र प्रथमतः स्वाम्यनिर्दिष्टं चुलकमाह
छिन्नमछिन्नो दुविहो होइ अछिन्नो निसिहअणिसिहो । छिन्नंभि चुलगंमी कप्पइ घेत्तुं निसिमि ॥ ३८४ ॥
व्याख्या - इह द्विधा चुलकः, तद्यथा— छिन्नोऽच्छिन्नथ, इयमत्र भावना - इइ कोऽपि कौटुम्बिकः क्षेत्रगतहालिकानां कस्यापि पार्श्वे कृत्वा भोजनं प्रस्थापयति, स यदेके कहालिकयोग्यं पृथक् पृथग भाजने कृत्वा प्रस्थापयति तदा स चुलुकछिन्नः यदा तु सर्वेषामपि हालिकानां योग्यमेकस्यामेव स्थाल्यां कृत्वा प्रेषयति तदा सोऽच्छिन्नः एवमन्यत्राप्युयापनिकादौ छिन्नाच्छिनत्वं चुल्लकस्य भावनीयम् । अच्छिन्नोऽपि द्विधा, तयथा— निसृष्टोऽनिसृपृथ, तत्र निसृष्टः कौटुम्बिकेन येषां च दालिकानां योग्यः स चुलकः तेथ साधुभ्यो दानाय मुल्कलितः, इतरस्त्वमुत्कलितोऽनिसृष्टः । तत्र यस्य निमित्तं छिन्नः स एव चेतस्यात्मीयस्य छिन्नस्य दाता तर्हि तस्मिंश्छित्रेऽपि चुल्लके तत्स्वामिना दीयमाने साधूनां ग्रहीतुं कल्पते, दोषाभावात्, तथाऽच्छिन्नेऽपि सर्वैरपि तत्स्वामिभिर्निसृष्टे - अनुज्ञाते तं ग्रहीतुं कल्पते, तत्रापि दोषाभावात् । एनमेवार्थं सविशेषतरमाद
छिन्नो दिमदिट्ठो जो य निसिद्धो भवे अछिन्नो य । सो कप्पइ इयरो उण अदिदिट्ठो वऽणुन्नाओ ॥ ३८५ ॥ व्याख्या - पचुद्धको यस्य निमित्तं छिन्नः स तने दीयमानो मूलस्वामिना कौटुम्बिकेनादृष्टो दृष्टो वा कल्पते, तथा यधाच्छिन
Education International
For Parts Only
~239~
१५ अतिसृ
टदोषे छिन्नेतरानिसृष्टे
॥११४॥