________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [४०९] » “नियुक्ति: [३७९] + भाष्यं [२७...] + प्रक्षेपं [४... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
पिण्डनियु
कर्मकपगि
प्रत गाथांक नि/भा/प्र ||३७९||
मोदको
दीप
अविय हु बत्तीसाए दिन्नहिँ तवेगमोयगो न भवे । अप्पवयं बहुआयं जइ जाणसि देहि तो मज्झं ॥ ३७९ ॥ १५अतिस
टे द्वात्रिंशलाभिय नेतो पुट्ठो किं लई नत्थि पेच्छिमो दाए । इयरोऽवि आह नाहं देमित्ति सहोढ चोरत्ति ।। ३८० ॥ रीयादृत्तिः
गिण्हण कट्टण ववहार पच्छकडुड्डाह पुच्छ निव्विसए । अपहुंमि भवे दोसा पहुंमि दिन्ने तओ गहणं ॥ ३८॥ ॥११॥
व्याख्या-रत्नपुरे पुरे माणिभद्रप्रमुखा द्वात्रिंशद्वपस्याः, ते कदाचिद्यापनानिमित्तं साधारणान मोदकान कारितवन्तः, कारयित्वा च समुदायेनोद्यापनिकायां गताः, तत्र चैको मोदकरक्षको मुक्तः, शेषास्त्वेकत्रिंशनयां स्नातुं गताः, अत्रान्तरे च कोऽपि लोलुपः । साधुभिक्षार्थमुपातिष्ठत, दृष्टाश्च तेन मोदकाः, ततो जातलाम्पट्यो धर्मलाभयित्वा तं पुरुष मोदकान् याचितवान् , स माह-भगवन् ! न। ममैकाकिनोऽधीना पते मोदकाः, किन्त्वन्येषामप्येकत्रिंशज्जनानां ततः कथमहं प्रयच्छामि !, एवमुक्त साधुराइ-ते 'कहिं 'ति कुत्र गताः सास पाह-नया सातुमिति, तत एवमुक्ते भूयोऽपि साधुस्तं प्रत्याइ-परसत्केन मोदकसमूहेन त्वं पुण्यं कर्तुं न शक्रोपि ? यदेवं याचितोकाऽपि न ददासि, महानुभाव ! मूढस्त्वं, य: परसत्कानपि मोदकान मां दचा पुण्यं नोपार्जयसि, अपि च द्वात्रिंशतमपि मोदकान् यदि मे | प्रयच्छसि तथापि तव भागे एक एव मोदको याति, तत एवमल्पव्ययं बहायं दानं यदि जानासि सम्यग्रहदयेन तर्हि ततो देहि मे सवा-1
॥११३॥ नपि मोदकानिति, तत एवमुक्ते दत्तास्तेन सर्वेऽपि मोदकाः, भृतं साधुभाजनं, ततः सञ्जातहर्षः साधुस्तस्मात्स्थानादिनिगेन्तुं प्रवृत्तः, अत्रा-1 कान्तरे च सम्मुखमागच्छन्ति माणिभद्रादयः, पृष्टश्च तैः साधुः-भगवन् ! किपत्र त्वया लब्धी, ततः साधुना चिन्तितं, ययेते ते मोदक-
स्वामिनस्ततो यदि मोदका लब्धा इति वक्ष्ये तर्हि भूयोऽपि ग्रहीष्यन्ति, तस्मान्न किमपि लब्धमिति वच्मीति, तथैवोक्तवान् , ततस्तैर्मा
अनुक्रम [४०९]
ܕ
܀܀܀܀܀
SARERaunintamanna
~237