________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||३४१||
दीप
अनुक्रम [ ३६९ ]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २/१ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ३६९ ] • → “निर्युक्ति: [ ३४१] + भाष्यं [ २७...] + प्रक्षेपं [२...
८०
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
पिण्डनिर्युतेर्मयगि
रीयावृत्तिः
॥१०४॥
| समधिकमहारवेळाया साधुबसतावागत्य नैषेधिक्यादिकां सकलामपि श्रावकक्रियां कृतवन्तः ततो ज्ञातं यथाऽमी श्रावकाः परमविवेकिनो, ज्ञाताच परम्परया विवक्षितग्रामवास्तव्याः, ततः सम्पविमर्शतो निश्चितं - नूनमस्मन्निमित्तमेतत् स्वग्रामादभ्याहृतमिति ततो यैर्भुक्तं तैर्भुक्तमेव, ये त्वद्यापि पूर्वार्द्धादि प्रतीक्षमाणा न भुञ्जते तैर्न मुक्तं येऽपि च भुञ्जाना अवतिष्ठन्ते, तैरपि यः कवल उदक्षिप्तः स भाजनेऽमुच्यत, यत्तु मुखे प्रक्षिप्तं नाद्यापि गिलितं तन्मुखाद्विनिःसार्थ समीपस्थापिते मल के प्रचिक्षिपे, शेषं तु भाजनगतं सर्वमपि परिठापितं श्रावकाः श्राविकावर्ग सर्वोऽपि क्षमयित्वा स्वस्थानं जगाम तत्र ये भुक्ता ये चार्द्धमुक्तास्ते[ऽपि ] सर्वेऽप्यशठभावा इति शुद्धाः । सूत्रं सुगमं, केवलम् 'अइहरजतरिय 'चि केचिदतिदूरे केचिन्नयाऽन्तरिताः । उक्तं परग्रामाभ्याहृतनिशीथम्, अथ स्वग्रामाभ्याहृतं तदेव गाथाद्वयेनाह
लद्धं पणगं मे अमुगत्थगयाऍ संखडीए वा । वंदणगडपविद्वा देइ तयं पट्टिय नियत्ता ॥ ३४१ ॥
नीयं पहेणगं मे नियगाणं निच्छियं व तं तेहिं । सागारि सयझियं वा पडिकुटा संखडे रुहा ॥ ३४२ ॥
व्याख्या - इह काचिदभ्याहृताशङ्कानिवृत्यर्थं किमपि गृहं प्रति प्रस्थिता, ततो निवृत्ता सति साधोः प्रतिलाभनायोपाश्रयं प्रविश्य | साधुसम्मुखमेवमाह - भगवन् ! प्रदेणकमिदममुकास्मिन् गृहे गतया लब्धं यद्वा कापि सङ्घड्यां, सम्मति वन्दनार्थमत्र प्रविष्टा, ततो यदि युष्माकमिदमुपकरोति तर्हि प्रतिगृह्यतामिति तकदानीतं ददाति यद्वा एवमाह' निजकानां स्वजनानामर्थाय प्रहेणकं मया स्वगृहात् नीतं परं तैनैप्सितं, ततः स्वजनगृहात् प्रतिनिवृत्ता वन्दनार्थमत्रागतेति, तवस्तद्ददाति । यदिवा मायया काचिदभ्याहृतमानीय सागारिकांशय्यातरीं यद्वा ' सइज्झितं ' बसतीप्रवेशनीं पूर्वगृहीतसङ्केतां यथा साधवः शृण्वन्ति तथा प्रवक्ति-गृहाणेदं प्रहेणकमिति, तया च मातृ
Educatuny Internationa
For Parts Only
~219~
उद्गमैषणायां ११ अ भ्याहृतदो
पे धनावहादिदृशन्तः
॥१०४॥
waryra