________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३४०] » “नियुक्ति: [३१२] + भाष्यं [२७...] + प्रक्षेपं [२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३१२||
दीप
पिण्डनियु- च्याख्या-धर्मकथादिषु भावक्रीतं भवति, इयमत्र भावना-पत् परचित्तावर्जनार्य धर्मस्थां बादं 'क्षपण' घटाष्टमादिरूपं तपोalenीतदोषः तर्मलयागि- निमित्तमातापनां वा करोति, यद्वा-श्रुतस्थानमाचार्योऽहमित्यादिकं कथयति, यदिवा जाति कुलं गणं शिल्प कर्म वा परेभ्यः प्रकटयति,
MA इत्थं च परमावर्य यत्ततो भक्तादि गृहाति तदात्मभावक्रीत, यदा तु दुःखक्षयार्थ कर्मक्षयार्थं च धर्मकथादिकं यथायोग करोति तदा।
स प्रवचनप्रभावकतया महानिर्जराभाग भवति, उक्तं च-"पौवयणी धम्मकही वाई नेमित्तिो तबस्सी य । विजा सिद्धो य कई अवेव पभावगा भणिया ॥१॥" सम्पति धर्मकथारूपं प्रथमं द्वारं प्रपश्चयितुमाह
धम्मकहाअक्खित्वे धम्मकहाउठियाण वा गिण्हे । कडुति साहवो चिय तुमं व कहि पुच्छिए तुसिणी ॥ ३१३ ॥ . व्याख्या-आहारापर्थ धर्मकयां कथयता यदा ते श्रोतारो धर्मकथया सम्यगाक्षिप्ता भवन्ति तदा तेषां पार्षे यथाचते, ते हि तदा प्रहर्षमागताः सन्तोऽभ्यर्थिता न तिष्ठन्ति, यदा-धर्मकथात उत्थितानां सतां तेषां पार्षे यद्हाति तदात्मभावक्रीतम् , आत्मना-स्वयमेव भावेन-धर्मकथनरूपेण क्रीवमात्मभाववामिति, यहा-धर्मकथाकथक कोऽपि प्रसिद्धो वर्चते, तदनुरूपाकारश्च विवक्षितः साधुः,ततस्तं श्रावकाः पृच्छन्ति-यः 'कधी धर्मकथाकथक:श्रूयते, स किं त्वम् ? इति, ततः स भक्तादिलोभादेवं वक्ति-यथा साधव एव पायो धर्मकयां कथयन्ति, नान्यः, यदिवा तूष्णीं-मोनेनावतिष्ठते, ततस्ते श्रावका जानन्ते-पथा स एवार्य, केवलं गम्भीरत्वादात्मानं न साक्षादचसा प्रकाशयतीति, ततः प्रभूततरं तस्मै प्रयच्छन्ति, तच्च तेभ्यः प्रभूततरं लभ्यमानमात्मभावकृतम्, आत्मना-स्वयमेव भावेन-स्वय-18 मसोऽपि कथकः सोऽहं कथक इति ज्ञापनलक्षणेन क्रीतमितिकृत्वा । अथवा
१ प्रवचनी धर्मकधी वादी नैमित्तिकः तपस्वी च । विद्यावान् सिद्धश्च कविरष्टावेव प्रभावका भणिताः ।। १।।
000000000000000000000000000000000
अनुक्रम [३४०]
~205