________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३३८] » “नियुक्ति: [३१०] + भाष्यं [२७...] + प्रक्षेपं [२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
܀܀܀܀܀܀܀܀܀܀
गाथांक नि/भा/प्र ||३१०||
सागारि मंख छंदण पडिसेहो पुच्छ बहु गए वासे । कयरि दिसिं गमिस्सह ? अमुई तहिं संथवं कुणइ ॥ ३१ ॥ दिज्जते पडिसेहो कज्जे घेत्थं निमंतणं जइणं । पुचगय आगएK संछुहई एगगेहमि ॥ ३११॥
व्याख्या-शालिग्रामो नाम ग्रामः, तत्र देवशर्माभिधानो मङ्खः, वस्य च गृहैकदेशे कदाचित केचित् साधवो वर्षाकालमवस्थिताः, सच मस्तेषां साधूनामनुष्ठानमरक्तद्विष्टतां चोपलभ्यातीव भक्तिपरीतो बभूव, प्रतिदिवसं च भक्तादिना निमन्त्रयति, साधयक्ष शय्या-1
तरपिण्डोऽयमिति प्रतिषेधन्ति, ततः स चिन्तयामास-ययैते मम गृहे भक्तादि न गृह्णन्ति यदि पुनरन्यत्र दापयिष्यामि तथापि न ग्रहीबाध्यन्ति, तस्माद्वर्षाकालानन्तरं यत्रामी गमिष्यन्ति तत्राग्रे गत्वा कधमप्येवेभ्यो ददामीति, ततः स्तोकशेपे वर्षाकाले साधवस्तेन पच्छिरे
यथा भगवन् ! वर्षाकालानन्तरं कस्यां दिशि गन्तव्यं !, ते च यथाभावं कथयामामुः-यथाऽमुकस्यां दिशि, ततः स तस्यामेव दिशि कचिद्रोकुळे निजपटमुपदर्य बचनकौशलेन लोकमावर्जितवान् , लोकश्च तस्मै घृतदुग्धादिकं. दातुं प्रावतिष्ठ, ततः स वभाण-यदा याचिष्ये (याचे) तदा दातव्यमिति, साधयश्च वर्षाकालानन्तरं यथाविहारक्रम ताजग्मुः, तेन चात्मानमज्ञापयता पूर्वमतिषिद्धघृतदुग्धादिकं । प्रतिगृहं याचित्वैकत्र च गृहे संमील्य मुक्तं, ततः साधवो निमन्त्रिताः, तैश्च यथाशक्ति छद्मस्थदृष्टया परिभावितं, परं न लक्षितं, ततः शुद्ध-18 मितिकृत्या गृहीत, न च तेषां तथा गृह्णवां कश्चिदोषः, यथाशक्ति परिभावनेन भगवदाज्ञाया आराधितत्वात् , यदि पुनरित्थंभूतं कथमपि का ज्ञायते ताहि नियमतः परिहत्तेंव्यं, क्रीताभ्यवहृतस्थापनारूपदोषत्रयसद्भावादिति । सूत्रं सुगम, नवरं 'सागारिक: ' शय्यातरः 'संस्तवः' परिचयः, निजपटमदशेनेन लोकावजेनमिति तात्पयाथः । तदेवमुक्तं परभावक्रीत, सम्पत्यात्मभावकीत स्पष्टयन्नाह
धम्मकह वाय खमणं निमित्त आयावणे सुयट्ठाणे । जाई कुल गण कम्मे सिप्पम्मि य भावकीयं तु ॥३१२ ॥
दीप
܀܀܀܀܀܀܀܀܀܀܀܀܀
अनुक्रम [३३८]
16000रूर
Heluctaram.org
~204