________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं ॥ → “नियुक्ति: [२७१] + भाष्यं [२४] + प्रक्षेपं [२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२४||
पिण्डनियु- विधिमाह-येन भाजनेन तन्मित्रं गृहीतं तस्मिन् भाजने मिश्रपरित्यागानन्तरं 'कल्पे' प्रक्षालने त्रिगुणे कृतेऽन्यत् शुद्धं ग्रहीतुं कल्पते, ४ मिश्वजामेलयगि- नान्यथा । एनामेव गायां भाष्यकृयाचिख्यामुः प्रथमतो मिश्रजातस्य सम्भवमाह
ते भेदाः रीयात्तिः
दुग्गासे तं समइच्छिउं व अडाणसीसए जत्ता । सड्ढी बहुभिक्खयरे मीसज्जायं करे कोई ॥ ३३ ॥ (भा०) मा २५ ॥८८॥ व्याख्या-दुःखेन ग्रासो यत्र तद् दुसिं-दुर्भिक्षं तस्मिन् भिक्षाचरसचानुकम्पया, यद्वा तद् दुर्भिक्ष समतिक्रान्तः कश्चिद बुभुक्षा-नगा
कष्टं महत्परिज्ञाय यदिवा 'अध्वशीर्षके ' कान्तारादिनिर्गमरूपे प्रवेशरूपे खिन्नभिक्षाचरानुकम्पया यहा 'यात्रायां' तीर्थयात्रादिरूपे का उत्सवविशेपे दानश्रद्धया कोऽपि 'श्रद्धी' श्रद्धावान् बहुन भिक्षाचरानुपलभ्य 'मिश्रजातं । पूर्वक्तिशब्दार्थ करोति । सम्मति याचदर्यि-18 कस्य मिश्रजातस्य परिज्ञानोपायमाह--
जावंतहा सिद्ध नेयं तं देह कामियं जइणं । बहुसु व अपहुप्पते भणाइ अन्नपि रंधेह ॥ २७२ ॥
व्याख्या-काचित् किमपि साधवे ददती कयाचित्पतिषिध्यते-नेदं दीयमानं यावदर्थ सिद्ध-यावन्तः केचनापि भिक्षाचराः समागमिष्यन्ति तेषामर्थाय सिद्धं, किन्तु विवक्षितं, तस्मात्तदेहि यतिभ्यः कामितं यावद्गृह्णन्ति तावत्पमार्ण, यद्वा प्रचुरेषु भिक्षाचरेषु समाग-1 च्छत्सु अग्रेतनप्रमाणे राध्यमाने 'अप्रभवति' अपूर्यमाणे गृहनायको भणति-नैतावता राहेन सरिष्यति ततोऽन्यदप्यधिक प्रक्षिप्य राध्नुहि, एवं श्रुते यावदर्थिकं मिश्रं परिज्ञायते, ज्ञात्वा च परिहर्त्तव्यमिति । सम्पति पाखण्डिमिश्रसाधुमित्रे प्रतिपादयति
अत्तहा रंधते पासंडीणंपि बिइयओ भणइ । निगंथट्ठा तइओ अत्तहाएऽवि रंधते ।। २७३ ॥
दीप
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
अनुक्रम [२९६]
~187