________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२९४] » “नियुक्ति: [२७०] + भाष्यं [२३...] + प्रक्षेपं [२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-[०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२७०||
दीप अनुक्रम [२९४]
सडस्स थेवदिवसेसु संखडी आसि संघभचं वा । पुग्छिन्तु निउणपुच्छं संलाबाओ बऽगारीणं ॥ २७॥
व्याख्या-यह प्रथमत आगतेन श्राद्धगृहे तथाविधं किमपि सङ्खड्यादि चिह्नमुपलभ्य पूतिदोषसंशयभावे श्राद्धस्य पार्थे उपलक्षगमेतत् श्राविकादेव पार्षे निपुणपृच्छं प्रष्टव्यं, यथा--युष्माकं गृहे 'स्तोकदिवसेषु । स्तोकदिवसमध्ये, प्रभूतदिवसातिक्रमेण प्रतिदोषो न सम्भवतीति स्तोकदिवसग्रहणं, 'मजदिः । वीवाहादिपकरणरूपा सङ्घभक्तं वा दत्तमासीत् ?, समाज्यां वा साधुनिमित्रं किमपि कृतजा आभवत !, ततस्तदिनादर्याग दिनत्रयं पूतिरितिकृत्वा परिहर्त्तव्यं, चतुर्थादिषु तु दिनेषु परिग्राह्यम्, अथवा कापि प्रश्नमन्तरेणाप्यमारिणीनां | संलापात् पूतिरपूतिर्वेति ज्ञातव्यं, ता हि अपृष्टा एवान्यमुद्दिश्य कथयन्ति, यथाऽस्माकं श्वः परतरे वा दिने सकभक्तं दचमासीव, यदासङ्गतिः सङ्खड्यां च कृतं साध्वर्य प्रभूतमशनादिकमिति, तत एवं तासां संलापानाकये पूत्यपूती शात्या परिहारग्रहणे कार्ये, उक्तं पूतिद्वारं । सम्पति मिश्रजातद्वारमाह
मीसज्जायं जावंतियं च पासंडिसाहुमीसं च । सहसंतरं न कप्पइ कप्पइ कप्पे कए तिगुणे ॥ २७१॥
व्याख्या-मिश्रजातं विधा, तद्यथा-यावदर्थिकं पाखण्डिमिकं साधुमिश्रं च, तत्र यावन्तः केचन गृहस्था अगृहस्था वा भिक्षा-1 चराः समागमिष्यन्ति तेषामपि भविष्यति कुटुम्बे चेतिबुद्धया सामान्येन भिक्षाचस्योग्यं कुटुम्बयोग्यं चैकत्र मिलितं यत्पच्यते तद्या-1 चदर्थिक मिश्रजातं । यत्तु केवलपाखण्डियोग्यमात्मयोग्यं चैकत्र पच्यते तत्पाखण्डिमिश्र । यत्पुनः केवलसाधुयोग्यमात्मयोग्यं चैकत्र पच्यते || तत्साधुमिकं । श्रमणानां पाखण्टिबन्तर्भावविवक्षणात अमणमिदं पृथमोक्तम् । एतच्च मिश्रजातं ' सहस्त्रान्तरमपि' सहस्रान्तरे गतमपियेन तत्कृतं तेनान्यस्मै दत्तं तेनाप्यन्यस्मै यावत्सहस्रतमाय दत्तं, ततोऽपि परं यदि साधने ददाति तथापि न कल्पते । भाजनशुद्धो
अथ 'मिश्रजात' दोषस्य वर्णनं आरभ्यते
~186