________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||||
दीप
अनुक्रम
[६]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं+निर्युक्तिः+वृत्तिः) "निर्युक्तिः [६] + भाष्यं [] + प्रक्षेपं " ०
मूलं [६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
च्छत्यगच्छति वा गोपिण्डे गोशब्दस्य प्रवृत्तिः, एवं सर्वेष्वपि जातिशब्देषु नामसु व्युत्पत्तिनिमित्तवत्सु भावनीयं, ये तु जातिशब्दा व्यु | त्पत्तिरहिता यथाकथञ्चिज्जातिमत्सु रूढिमुपागतास्तेषु व्युत्पत्तिनिमित्तमेव नास्तीति कुतस्तत्र जातेर्व्युत्पत्तिनिमित्तत्वप्रसङ्गः ?, तस्माज्जातिः परतन्त्रापि न शब्दस्य व्युत्पत्तिनिमित्तमिति न सा गुणग्रहणेन गृह्यते, ये तु गोत्वविशिष्टा गोमानित्यादयो जातिव्युत्पत्तिनिमित्ता न ते नामरूपा इति न तैर्व्यभिचारः, ततो गुणादागतं गौणं, व्युत्पत्तिनिमित्तं द्रव्यादिरूपं गुणमधिकृत्य यद्वस्तुनि प्रवृत्तं नाम तद्रौणनामेति वार्थः, एतदेव च नाम लोके यथार्थमित्याख्यायते, तथा समयजं यदन्वर्थरहितं समय एव प्रसिद्धं यथौदनस्य प्राकृतिकेति नाम, उभयजं यगुणनिष्पन्नं समयप्रसिद्धं च यथा धर्मध्वजस्य रजोहरणमिति नाम, इदं हि समयप्रसिद्धमन्वर्थयुक्तं च, तथाहि - बाह्यमाभ्यन्तरं च रजो हियते अनेनेति रजोहरणं, तत्र बाह्यरजोऽपहारित्वमस्य सुमतीतम्, आन्तररजोऽपहरणसमर्थाश्र परमार्थतः संयमयोगाः तेषां च कारणमिदं * धर्मलिङ्गमिति कारणे कार्योपचाराद्रजोहरणमित्युच्यते, उक्तं च- "हेरइ रओ जीवाणं वज्यं अभितरं च जं तेणं । रयहरणंति पचड़ कारण* कज्जोवयाराओ ॥ १ ॥ संयमजोगा इत्थं रओहरा तैसि कारणं जेणं । श्यहरणं उबयारा भन्नइ तेणं रओ कम् ॥ २ ॥ ३ अनुभवज ॐ यदन्वर्थरहितं समयाप्रसिद्धं च यथा कस्यापि पुंसः शौर्यक्रौर्यादिगुणासम्भवेनोपचाराभावे सिंह इति नाम, यद्वा देवा एनं देयासु रिति व्युत्प* त्तिनिमित्तासम्भवे देवदत्त इति नाम । एवं पिण्ड इति वर्णावीरूपमपि नाम गौणादिभेदाचतुर्द्धा तत्र यदा बहूनां सजातीयानां विजा तीयानां वा कठिनद्रव्याणामेकत्र पिण्डने पिण्ड इति नाम प्रवर्त्तते तद्रौणं, व्युत्पत्तिनिमित्तस्य वाच्ये विद्यमानत्वात् यदा तु समयपरिभा
१ हरति रजो जीवानां बाह्यमाभ्यन्तरं च यत्तेन । रजोहरणमिति प्रोच्यते कारणे कार्योपचारात् ॥ १ ॥ संयमयोगा अत्र रजोहरकास्तेषां कारणं येन रजोहरणमुपचारात् भव्यते तेन रजः कर्म ॥ २ ॥
For Parts Only
~18~
waryra