________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२३३] » “नियुक्ति: [२११] + भाष्यं [२२...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२११||
दीप
मनसि निःशङ्को विशुद्धाध्यवसायः पायसं गृहीत्वा भोजनाय वृक्षस्व कस्यचिदधस्ताद् गतवान् , गत्वा च यथाविधिरीयर्यापथिकादि प्रतिक्रम्य आधाकमेंतमकयाग-I स्वाध्याय च कियन्तं कृत्वा चिन्तयामास, अहो ! लब्धमुत्कृष्टं मया पायसद्रव्यं धृतगुडादि च, ततो यदि कोऽपि साधुरागत्य संविभाग-
I ण परिणरीयादृचिः यति मा तहि भवामि संसारार्णवोत्तीर्णो, यतो निरन्तरं ये स्वाध्यायनिष्पन्नचेतसः प्रतिक्षणं परिभावयन्ति सकलमपि यथावस्थितवस्तुजा-1
तेर्दोषादो. ॥७॥ तम्, अत एव च दुःखरूपात् संसाराद्विमुखबुद्धयो मोक्षविधावेकताना यथाशक्ति गुर्वादिषु यावृत्पोयताः ये वा परोपदेशमवणाः स्वयं
पो अशुद्ध
साधसम्यक संयमानुष्ठानविधायिनश्च तेषां संविभागे कृते तद्भतं ज्ञानाद्युपष्टब्धं भवति, ज्ञानाद्युपष्टम्भे च मम महांल्लामा, शरीरकं पुनरिदम-||
दा० सारं मायो निरुपयोगि च, ततो येन तेन वीपष्टब्धं सुखेन वहतीत्येवं भुञ्जानोऽपि शरीरमू रहितः प्रवर्द्धमानविशुद्धाध्यवसायो भोजजनानन्तरं केवलज्ञानमासादितवान् । सूत्रं सुगमं नवरं 'खल्लगमलगलिच्छारियाणि ति मल्लक-शरावं तदाकाराणि यानि खल्लकानि
वटादिपत्रकृतानि भाजनानि दूतानीत्यर्थः, तानि केच्छारियाणि-डिम्भकयोग्यस्तोकस्तोकपायसपोपणेन खरण्टितानीव खरण्टितानि । कृतानि 'रुण्टणया इति अवज्ञया 'हन्दी 'स्थामन्त्रणे, भोः श्रमण ! यदि रोचते तहिं गृहाणेति शेषः, ततः पारीरयापनाय धृतगुढयुतं पायसं | गृहीत्वैकान्तेऽपक्रमणं, शेष सुगमम् , एवमन्येषामपि भावतः शुद्धं गवेषयतामाधाकर्मण्यपि गृहीते भुक्ते वा न दोषः, भगवदाशाऽऽराधनात् ।। तथा च भगवदाज्ञाराधनकृतमेवादोष भगवदाज्ञाखण्डनकृतमेव च दोष विभावयितुकामः कथानकं रूपकचतुष्केणाह
॥७५॥ चंदोदयं च सूरोदयं च रन्नो उ दोन्नि उज्जाणा । तेसि विवरियगमणे आणाकोवो तओ दंडो ॥ २१२ ॥ सरोदयं गच्छमहं पभाए, चंदोदयं जंतु तणाइहारा । दुहा रवी पच्चुरसंतिकाउं, रायावि चंदोदयमेव गच्छे॥२१३॥
अनुक्रम [२३३]
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
SAREauratonintamational
~161