________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२११] » “नियुक्ति: [१८९] + भाष्यं [२२...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
Tre TAULA CIRCO
प्रत गाथांक नि/भा/प्र ||१८९||
दीप
पिण्डनियु- यस्मिन् भाजने तदाधाकर्म प्रक्षिप्तं तस्मिन्नाधाकर्मपरित्यागानन्तरमकृतकल्पत्रयप्रक्षालने यत् क्षित शुद्धमशनादि तदपि यथा न करप्यं आधाकर्मकमळयगि-1 यथा च तस्याधाकर्मणः परिहारो विध्यविधिरूपो यथा च गृहीतं सद्भक्तमदोष भवति तथा गुरुर्भणति । अनेन यथैवागमे पिण्डविश- णि तत्स्यूरीयाहत्तिः/दिरभाणि तथैवाहमपि भणामीत्यावेदितं द्रष्टव्यम् , अनया च गाथया पञ्च द्वाराणि प्रतिपाद्यान्युक्तानि ।। सम्पति तान्येव सविशेष ॥७०॥
प्रतिपाद्यत्वेनाद| अब्भोज्जे गमणाइ य पुच्छा दव्वकुलदेसभावे य । एव जयंते छलणा दिलुता तत्थिमे दोन्नि ॥ १९॥
व्याख्या-यथा साधूनामाधाकर्म तत्स्पृष्ट कल्पत्रयाप्रक्षालितभाजनस्थं वा अभोज्यं तथा भणनीय, तथा अविधिपरिहारे गमना-18 कादिकाः कायक्लेशादिलक्षणा दोषा वक्तव्याः, तथा विधिपरिहारे कर्तव्ये यथा द्रव्यकुलदेशभावे पृच्छा कर्तव्या चशब्दायथा च न कर्त्तव्या
तथा वक्तव्यम्, एवं यतमाने प्रायश्छलनाया असम्भवो, यदि पुनरेवमपि यतमाने ' छलना ' अशुद्धभक्तादिग्रहणरूपा भवेत् || ततस्तत्र दृष्टान्ताविमो बक्तब्यौ । इह 'अभोज्ये' इत्यनेन पूर्वगाधाया द्वारत्रयं परामष्टं 'गमणाइ य पुच्छा दबकुलदेसभावे य' इत्यनेन ||३| तु परिहरणस्य विशेषो वक्तव्य उक्तः, उत्तरार्दैन तु 'गहियमदोसं चेत्यस्य विशेषः । सम्प्रति प्रथम द्वारमाधाकम्मेणोऽकल्प्यतालक्षणं व्याचिख्यामुराह| जह वंतं तु अभोज भत्तं जइविय सुसक्कयं आसि । एवमसंजमवमणे अणेसणिज्जं अभोज्जं तु ॥ १९१ ॥ ॥ ७०॥
व्याख्या-इह यद्यपि वमनकालादर्जाग् 'भक्तम् । ओदनादिकं 'सुसंस्कृतं' शोभनद्रव्यसम्पर्ककतोपस्कारमासीत् तथापि यथा : तद्वान्तमभोज्यम् , एवमसंयमवमने कृते साधोरप्यनेषणीयमभोज्यमेव, 'तुः' एवकारार्थः, इयमत्र भावना-संयमप्रतिपत्तौ हि पूर्वमसंयमो|
अनुक्रम [२११]
~151