________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [२०८] » “नियुक्ति: [१८६] + भाष्यं [२२...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||१८६||
दीप
पिण्डनियुः जो जह्वायं न कुणइ मिच्छविट्ठी तओ हु को अन्नो ? । वड्ढेइ य मिच्छत्तं परस्स संकं जणेमाणो ॥१८६||
आधाकर्मतर्मलयागरीयावृत्तिः । व्याख्या-इह यह देशकालसंहननानुरूपं यथाशक्ति यथावदनुष्ठानं तत्सम्यक्त्वं, यत उक्तमाचारसूत्रे-“जे माणति पासहा तं | are
नवस्थामिसम्मति पासहा, जं सम्मति पासहा तम्मोणंति पासहा" इति, ततो यो देशकालसंहननानुरूपं शक्त्पनिगृहनेन यथागमेऽभिहितं तथा न
ध्यात्वविकरोति ततः सकाशात्कोऽन्यो मिथ्याष्टिः, नैव कश्चित्, किन्तु स एव मिथ्यादृष्टीना धुरि युज्यते, महामियादृष्टित्वात् , कथं तस्य मिथ्याह
राधनः भाष्टिता? इत्यत आह-'यदेइ' इत्यादि, चशब्दो हेती यस्मात्स यधावादमकुर्वन परस्य शडूनमुत्पादयति, यथा (तधादि)-यदि यत्प्रव|चनेऽभिधीयते तत्त तर्हि किमयं तच जानानोऽपि तथा न करोति !, तस्माद्वितयमेतत्यवचनोक्तमिति, एवं च परस्य शडून जनयन् मिथ्यात्वं सन्तानेन वर्द्धयति, तथा च प्रवचनस्य व्यवच्छेदः, शेवास्तु मिथ्यादृष्टयो नैवं प्रवचनस्य मालिन्यमापाय परम्परया व्यवच्छेदमाधातुमीशा, ततः शेषमिच्यादृष्टयपेक्षयाऽसौ यथावादमकुर्वन् महामियादृष्टिरिति ।। अन्य
बड्ढेई तप्पसंगं गेही अ परस्स अप्पणो चेव । सजियंपि भिन्नदाढो न मुयइ निबंधसो पच्छा ॥ १८७ ॥ ___ व्याख्या--साधुराधाकर्म गृह्णानः परस्य 'एकेण कयमकज्ज' इत्यादिरूपया पूर्वोक्तनीत्या 'तत्मसङ्गम् ' आधाकर्मग्रहणकाप्रसङ्गं बयति आत्मनोऽपि, तथाहि-सकृदपि चेदाधाकम्में गृह्णाति नहिं तद्वतमनोज्ञरसास्वादलाम्पठ्यतो भूयोऽपि तदहणे प्रवत्तेते, तत|| ॥६९॥ एवमेकदाऽव्याधाकम्मे गृहन् परस्पात्मनश्च तस्मसङ्गं वर्दयति, तत्पसङ्गद्धौ च कालेन गच्छता परस्यात्मनब गृद्धिः-अत्यन्तमासक्तिः
१ यन्मौनमिति पश्यत तत्सम्यक्त्वमिति पश्यत, यत्सम्यक्त्वमिति पश्यत तन्मौनमिति पश्यत ।
अनुक्रम [२०८]
20.46
~149~