________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२०३] » “नियुक्ति: [१८१] + भाष्यं [२२...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१८१||
दीप
पिण्डनियु- पितः, ततोऽपि मिण्टेन छिन्नटङ्कपर्वताग्रभागे व्यवस्थाप्यागेतनमेकं कंचिचरणमाकाशे कारितः, स च तथाकारितः सन् स्तोकेनैव क्लेशेन त आधाकर्मक्तमेळयांग- चरणं व्यावर्त्य तत्रैव पर्वते आत्मानं स्थापयितुं शक्रोति, एवं च साधुरपि कश्चिदतिक्रमाख्यं दोष प्राप्तः सन् स्तोकेनैव शुभाध्यवसायेन णि अतिरापाटात दोष विशोध्यात्मानं संयमे स्थापयितुमीशः, यथा च स हस्ती चरणद्वयमग्रेतनमाकाशस्थ क्लेशेन व्यावतयितुं शक्रोति, एवं च साधुरपि
क्रमाचा ॥१८॥ व्यतिक्रमाख्यं दोषं विशिष्टेन शुभेनाध्यवसायेन विशोधयितुमीष्टे, यथा च स हस्ती चरणत्रयमाकाशस्यमेकेन केनापि पाश्चात्येन चरणेन
इस्तिपदोलास्थितो गुरुतरेण कष्टेन व्यावर्तयितुं क्षमा, तथा साधुरप्यतीचारदोर्ष विशिष्टतरेण शुभेनाध्यवसायेन विशोधयितुं प्रभुः, यथा च स इस्ती
पनयः चरणचतुध्यमाकाशस्थितं सर्वथा न व्यावर्तयितुमीशः, किन्तु नियमतो भूमौ निपत्य विनाशमाविशति, एवं साधुरप्पनाचारे वर्तमानो नियमतः संयमात्मानं विनाशयति । इह दृष्टान्ते चरणचतुष्टयं हस्तिना नोत्पाटितं, किन्तु दार्शन्तिके योजनानुरोधात् सम्भावनामङ्गीकृत्य प्रतिपादितम् । सम्पत्यतिक्रमादीनां स्वरूपमाह__ आहाकम्मनिमंतण पडिसुणमाणे अइक्कमो होइ । पयभेयाइ बइकम गहिए तइएयरो गिलिए ॥ १८२ ॥
व्याख्या-आधाकर्मनिमन्त्रणे सति तत् आधाकर्म 'प्रतिशृण्वति' अभ्युपगच्छति अतिक्रमो भवति, स च पात्रोद्दणादारभ्य | || तावत् यावन्नाधाप्युपयोगकरणानन्तरं ग्रहणाय प्रचलति, 'पदभेदादौ'च पदस्य-चरणस्य भेद-उत्पाटनं तदादों, आदिशब्दामने गृहप्रवेशने करोटिकोत्पाटने ग्रहणाय पात्रप्रसारणे च व्यतिक्रमो दोषः, गृहीते त्वाधाकर्मणि तृतीयोऽतीचारलक्षणो दोषः, स च ताबद्यावदसतावागत्य गुरुसमक्षमालोच्य स्वाध्यायं कृत्वा गले तदाधाकर्म नाद्यापि मक्षिपति, गिलिते त्वाधाकम्मणि 'इतरः' चतुर्थो | दोषा-अनाचारलक्षणः । तदेवं 'चउरो' इति व्याख्यातं, सम्पति 'महणे य आगाई' इति व्याख्यानयनाह
अनुक्रम [२०३]
~147