________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१९७] » “नियुक्ति: [१७५] + भाष्यं [२२...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||१७५|
दीप
कल्पते, न चैतदागमोपदिष्ट, तन्नाधाकम्पिकी वृक्षस्य छाया, अपि च-पागेवैतदुक्तं सूर्यमत्यया सा छाया न वृक्षदेतुका, न च सूर्यः। सुविहितानाधाय छायां निवर्तयति ततः कथमाधाकर्मिकी ? । यदि पुनराधाकर्मिकी भवेत, तर्हि- अघणघणचारिंगगणे छाया नट्ठा दिया पुणो होइ । कप्पइ निरायवे नाम आयवे तं विवज्जेउं ॥ १७५॥
व्याख्या--अपना-विरला धना-मेघाः चारिणा-परिभ्रमणशीला यत्र इत्यंभूते गगने, विरलविरलेषु नभसि मेघेषु परिभ्रम-21 त्सु इत्यर्थः, छाया मष्टापि सती दिवा पुनरपि भवति, ततो मेधैरन्तरिते सूर्ये 'निरातपे' आतपाभावे तस्य वृक्षस्याधस्तनं प्रदेश सेवितुं कल्पते, आतपे तु तं वजेयितुं, न चायं विषयविभागः सूत्रेऽपदिश्यते न च पूर्वपुरुषाची! नापि परेषां सम्मतः तस्मादसदेतत्परोक्तमिति । इह पूर्वं वृक्षसम्बन्धित्वेन छायामाधाकर्मिकीमाशङ्कच 'नट्टच्छाए उ दुमे कप्पइ ' इत्याद्युक्तम् , इदानीं तु रविकृतत्वेनाधाकमिकीमाशङ्कच कप्पद निरायवे नाम' इत्याद्युक्तम्, अतो न पुनरुक्तता । सम्पति छायानिर्दोषतानिगमनमगीतार्थधार्मिकाणां परेषां किश्चिदाश्चासनं च विवक्षुराह| तम्हा न एस दोसो संभवई कम्मलक्खणविहूणो । तंपि य हु अइपिणिल्ला वज्जेमाणा अदोसिल्ला ॥ १७६ ॥
व्याख्या-यस्मात्फलमपि द्वितीये भने कल्पते तथा रविहेतुका छाया इत्यादि चोक्तं तस्मादाधाकम्मिकी छायेति यो दोष । उच्यते स एष दोषो न सम्भवति, कुतः ? इत्याह-'कर्मलक्षणविहीन' इति, अत्र हेतौ प्रथमा, कर्मेति च आधाकर्मेति द्रष्टव्यं, ततोऽयमर्थ:-यत आधाकर्मलक्षणविहीन एप दोषः, न हि तरुरिव छायापि की वृद्धि नीता इत्यादि, तस्मात्रैष दोषः सम्भवति अथवा 'तामपि' आधाकम्मिकक्षच्छायां ' दुः" निश्चितम् 'अतिघृणावन्त: ' अतिशयेन दयालवो विवर्जयन्तः परेऽदोषवन्तः । तदे
अनुक्रम [१९७]
Bureaurary.com
~144