________________
आगम
(४१/२)
प्रत गाथांक
नि/भा/प्र
||१५८||
दीप
अनुक्रम [१८० ]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [१८० ]
• →
“निर्युक्तिः [ १५८]
+ भाष्यं [ २२...]
+ प्रक्षेपं " ०
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
कादीन् भावान् क्षायिकक्षायोपशमिकोपशमिकानि दर्शनानि चशब्दाद्विचित्राणि ज्ञानानि चरणानि अभिग्रहान् भावना प्रतीत्य भङ्गान् योजयेत्, ते च तथैव योजिताः । तत्र प्रथमचतुर्भङ्गिकां प्रवचनलिङ्गविषयामधिकृत्य विशेषतः कल्पयाकल्प्यविधिमाहजत्थ उतइओ भंगो तत्थ न कप्पं तु सेसए भयणा । तित्थंकरकेवलिणो जहकप्पं नो य सेसाणं ॥ १५९ ॥
व्याख्या - यत्र साधर्मिके तृतीयो भङ्गः प्रवचनतः साधर्मिका लिङ्गतथेत्येवंरूपस्तत्र न कल्पते, यतः प्रवचनतो लिङ्गतथ साधर्मिकाः प्रत्येक बुद्धतीर्थकर वर्जा यतयः ततस्तेषामर्थाय कृतं न कल्पते, तुशब्दोऽनुक्तसमुच्चयार्थः, स च श्रावकस्यैकादश प्रतिमां प्रतिपन्नस्य तृतीयभङ्गभाविनोऽप्यर्याय कृतं कल्पते इवि समुचिनोति केचिदाहुः - एकादशीं प्रतिमां प्रतिपन्नः साधुकल्प इति तस्याप्पर्थाय कृतं न कल्पते, तदयुक्तं, मूलटीकायामस्यार्थस्यासम्मतत्वात्, मूळटीकायां हि लिङ्गाभिग्रहचतुर्भङ्गिकाविषये कल्प्या कल्प्यविधिरेवमुक्तः - “ लिङ्गे नो अभिगद्दे जड़ साहू न कप्पड़ मित्थनिहवे कप्पड़ "ति इह लिङ्गयुता गृहस्था एकादशी प्रतिमां प्रतिपन्नाः श्रावका एव लभ्यन्तेः ततस्तेषामर्थाय कृतं कल्प्यमुक्तं, 'सेसए भयण 'ति शेषके भङ्गकत्रये 'भजना' विकल्पना कचित् कथञ्चित्कल्पते कचिन्न, भङ्गवतुष्टयमप्यधिकृत्य सामान्यत उदाहरति-' तित्यंकरे 'त्यादि, यथेत्युदाहरणोपन्यासार्थः तीर्थकर केवलिनोऽर्थाय कृतं कल्पते, इह तीर्थकर उत्पन्न के*वलज्ञान एव मायः सर्वत्रापि भूमण्डले प्रतीतो भवति, प्रतीतस्य च तीर्थकरस्यार्थाय कृतं कल्पते नामतीतस्य ततः केवलिग्रहणं, यदा पुनश्छास्थावस्थायामपि तीर्थकरत्वेन प्रतीतो भवति तदा तस्यामप्यवस्थायां तन्निमित्तं कृतं कल्पते, तीर्थ करग्रहणं च प्रत्येकबुद्धानामुपलक्षणं, तेन तेषामध्यर्थाय कृतं कल्पते, 'नो य सेसाणं 'ति शेषसाधूनामर्याय कृतं न कल्पते, इदं च सामान्यत उक्तं ततोऽपुमेवार्थमुपजीव्य तृतीयवर्जे शेषे भङ्गत्रये भजना स्पष्टमुपदश्यते - प्रवचनतः साधर्मिका न लिङ्गतः एकादशपतिमापतिपशवः शेषावकास्ते
Eucation Internationa
For Parts Only
~ 134~