________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||१५७||
दीप
अनुक्रम [१७९]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ १७९]
● →
“निर्युक्ति: [ १५७]
+ भाष्यं [ २२...]
+ प्रक्षेपं " ०
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
पिण्डनिर्यु
तेर्मलयगि रीयावृत्तिः
॥ ६१ ॥
जो साना नि
पढमे विइए य हुंति भंगे य ।
व्याख्या - अभिहतः साधर्मिका न भावनात इत्येवंरूपे प्रथमे भने भावनातः साधर्मिका नाभिग्रहत इत्येवंरूपे द्वितीये च भने यतयः श्रावका निवाञ्च भवन्ति, केवलं प्रथमभङ्गे समानाभिग्रहा विससभावना वेदितव्याः द्वितीये भने पुनः समानभावना विसदृशाभिग्रहाः, अभिग्रहतः साधर्मिका भावनातच समानभावनाभिग्रहाः साधुभावकनिहवाः, नाभिग्रहतो नापि भावनातो विसदृशभावनाभिग्रहाः साधु श्रावकनिङ्गवाः । अत्र चतुर्ष्वपि भङ्गेषु श्रावकनिडवानामर्थाय कृतं कल्पते न साधूनामिति । तदेवमुक्का एकविंशतिरपि चतुर्भङ्गिकाः, सम्मति सामान्यकेवलिनं तीर्थकरं चाधिकृत्य कल्प्या कल्प्यविधि कथयतिकेवलनाणे तित्थंकरस्स नो कप्पड़ कयं तु ॥ १५७ ॥
व्याख्या—' केवलज्ञाने ' केवलज्ञानिनः सामान्यसाधोः उपलक्षणमेतत् तेन तीर्थकरमत्येकबुद्धवर्णानां शेषसाधूनामित्यर्थः, तीर्थकरस्य, तीर्थकरग्रहणमुपलक्षणं तेन प्रत्येकबुद्धस्य चार्याय कृतं यथाक्रमं न कल्पते, तुशब्दस्यानुक्तार्थसमुच्चायकत्वात् कल्पते च, इयमत्र भावना - तीर्थकर प्रत्येकबुद्धवर्जशेपसाधूनामर्थाय कृतं न कल्पते, तीर्थकर प्रत्येकबुद्धानां स्वर्याय कृतं कल्पते, तथाहि— जीर्थकरनिमित्तं सुरैः कृतेऽपि समवसरणे तंत्र साधूनां देशनाश्रवणार्थमुपवेशनादि कयते, एवं भक्तायपि, एवं प्रत्येकबुद्धस्यापि सम्पति यानाश्रित्य पूर्वोक्ता भङ्गाः सम्भवन्ति स्म तान् प्रतिपादयति
पत्तेयबुद्ध निह उवास केवलीवि आसज्ज । खड्याइए य भावे पडुच्च भंगे उ जोएज्जा ॥ १५८ ॥
व्याख्या - प्रत्येकबुद्धान् निवान् 'उपासकान् श्रावकान् 'केवलिन: ' तीर्थकरान् अपिशब्दाच्छेष साधूवाश्रित्य तथा 'क्षायि
Education Internation
For Parts Only
~ 133 ~
आधाकर्म
णि साधर्मिक मरूपणा
।। ६१ ।।