________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||१४७||
दीप
अनुक्रम [१६९ ]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ १६९ ] • →
“निर्युक्तिः [ १४७]
+ भाष्यं [ २२...]
+ प्रक्षेपं " ०
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
-
कूर्मलयगि यावृत्तिः
॥ ५६ ॥
नतः तीर्थकराः प्रत्येकबुद्धा वा समानज्ञानाः तेषामर्थाय कृतं कल्पते, प्रवचनतः साधर्मिका ज्ञानतथ, साधवः श्रावका वा समानज्ञानाः, अत्रापि साध्वर्थं कृतं न कल्पते, श्रावकाणां स्वर्थाय कृतं कल्पते, न प्रवचनतो नापि ज्ञानतस्तीर्थकर प्रत्येकबुद्धनिवाः, तत्र तीर्थकराः प्रत्येकयुद्धाय विभिन्नज्ञाना वेदितव्याः, निवास्तु मिथ्यादृष्टिवादज्ञानिनः प्रतीता एव एतेषां सर्वेषामप्यर्याय कृतं कल्पते, तथा प्रवच नतः साधर्मिका न चारित्रतः साधवः श्रावकाथ, तत्र साधवो विसदृशचारित्रसहिता वेदितव्याः, श्रावकाणां त्वविरतसम्यग्दृष्टीनां सर्वथा विरत्यभावेन देशविरतानां तु देशचारित्रतया चारित्रतः साधर्मिकत्वाभावः सुमतीतः साध्वर्थं चेत्कृतं न कल्पते श्रावकार्यं चैत्तर्हि कल्पते, चारित्रतः साधर्मिका न प्रवचनतः, तीर्थकर प्रत्येकबुद्धाः समानचारित्राः तेषामर्थाय कृतं कल्पते, प्रवचनतः साधर्मिकाश्चारित्रतश्च साधवः समानचारित्राः तेषामर्थाय कृतं न कल्पते, न प्रवचनतो नापि चारित्रतस्तीर्थकरमत्येकबुद्ध निवाः, तत्र तीर्यकरमत्येकबुद्धा विसदृशचारित्रा वेदितव्याः, निहवास्त्वचारित्रिण एवं एतेषां च सर्वेषामप्यर्थाय कृतं कल्पते ॥ पञ्चमी चतुर्भङ्गिका प्रवचनतः साधर्मिका नाभिग्रहतः, अभिग्रहतः साधर्मिका न प्रवचनतः, प्रवचनतोऽपि साधर्मिका अभिग्रहतश्च न प्रवचनतोऽपि नाप्यभिग्रहतथ, एवं पष्ठचपि चतुर्भङ्गिका प्रवचनस्य भावनया सह वेदितव्या, एतयोर्द्वयोरपि चतुर्भङ्गिकयोः प्रत्येकमायं भङ्गद्वयमुदाहरति
पवयणओ साहम्मी नाभिग्गह सावगा जइणो ॥ १४८ ॥
Ja Education International
साहम्मऽभिग्गणं नोपत्रयण निण्ह तित्थ पत्तेया । एवं पवयणभावण एन्तो सेसाण वोच्छामि ॥ १४९ ॥ व्याख्या - प्रवचनतः साधर्मिका नाभिग्रहतः श्रावका यतयश्च विसदृशाभिग्रहसहिताः तत्र श्रावकाणामर्थाय कृतं कल्पते न साधू
For Parts Only
~ 123 ~
आधाकर्म
णि साथमिंकूचतुभङ्गय:
॥ ५६ ॥