________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||१४६||
दीप
अनुक्रम [१६८ ]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ १६८ ] • → “निर्युक्तिः [ १४६] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
+ भाष्यं [ २२...]
+ प्रक्षेपं " ०
पिण्डनिर्यु
क्तेमलयगि
यावृतिः
॥ ५५ ॥
दस ससिहागा सावग पवयण साहम्मिया न लिङ्गेण । लिङ्गेण उ साहम्भी नो पवयण निहगा सव्वे ॥ १४६ ॥
व्याख्या--प्रवचनतः साधर्मिका न लिङ्गेन अविरतसम्यग्दृष्टेरारभ्य यावदशमीं श्रावकप्रतिमां प्रतिपन्ना ये श्रावकास्तेऽत्र द्रष्टव्याः, कुत इत्याह- 'दस ससिहागा' इत्यत्र 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां मायो दर्शन मिति न्यायाद्धेतौ प्रथमा, ततोऽयमर्थःयतस्ते दशमीं श्रावकप्रतिमां प्रतिपन्नाः 'सशिखाकाः शिखासहिताः केशसहिता एवेत्पर्थः, ततस्ते प्रवचनत एव साधर्मिका भवन्ति न लिङ्गतो, ये स्वेकादशीं श्राचकप्रतिमां प्रतिपन्नास्ते निष्केशा इत्यादिना लिङ्गतोऽपि साधर्मिका भवन्तीति तद्विवर्जनम्, एतेषां चार्थाय यस्कृतं तत्साधूनां कल्पते, तथा लिङ्गतः साधर्मिका न प्रवचनतो निवाः तेषां प्रवचनवहिर्भूतत्वेन प्रवचनतः साधर्मिकत्वाभावात् लिङ्गं तु तेषामपि रजोहरणादिकं विद्यते इति लिङ्गतः साधर्मिकाः तेषामप्पर्थाय कृतं साधूनां कल्पते, निहवा दिवा-छोके निवत्वेन ज्ञाता | अज्ञाताच, तत्र ये ज्ञातास्ते इद ग्राद्याः, अज्ञातानां लोके साधुत्वेन व्यवहरणभावतः प्रवचनान्तर्वर्त्तित्वात् इहाय भयेन उदाहृते शेषमुत्तरं * भङ्गद्वयं स्वयमेव श्रोतारोऽवभोत्स्यन्ते इति बुद्धया निर्युक्तिन्नोदाहृतवान्, अनेनैव च कारणेन शेषाणामपि चतुर्भङ्गिकाणामाद्यमेव भङ्गद्वयमुदाहरिष्यति नोत्तरं भङ्गद्वयं वयं तु सुखावबोधायोदाहरिष्यामः, तत्रास्यामेव प्रथमचतुर्भङ्गिकायां प्रवचनतः साधर्मिका लिङ्गतथेति तृतीयभङ्गे उदाहरणं साधवः एकादशीं प्रतिमां प्रतिपन्नाः श्रावका वा, तत्र साधूनामर्थाय कृतं न कल्पते श्रावकाणा स्वर्थाय कृतं कल्पते, न प्रवचनतः साधर्मिका नापि लिङ्गतस्तीर्थकरमत्येकबुद्धाः तेषां प्रवचनलिङ्गातीतत्वात् तेषामर्थाय कृतं कल्पते, द्वितीया चतुमेङ्गिका प्रवचनतः साधर्मिका न दर्शनतो, दर्शनतः साधर्मिका न प्रवचनतः, प्रवचनतः साधर्मिका दर्शनतथ न प्रवचनतो न दर्शनतः, तत्राद्यभङ्गद्वयोदाहरणमाह
Education International
आधाकर्मणि साधर्मिकाणां चतुर्भङ्गी कथयते
For Parts Only
~ 121 ~
आधाकर्म
णि साधमिकचतु
यः
॥ ५५ ॥