________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [९४] » “नियुक्ति: [१६] + भाष्यं [३४...] + प्रक्षेपं [३.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||५६||
दीप
Re*
'यस्मिन्' वस्तुनि क्रोधादी निषेव्यमाणे 'अतिचारः स्खलना भवति 'कस्यचित् साधोः 'कदाचित्' कस्याशिदवस्थायां तेनैव' क्रोधादिना तस्यैव पुनः कदाचिच्छुद्धिरपि भवेत् , चण्डरुद्रसाधोरिव, तेन हि रुषा स्वशिष्यो दण्डकेन ताडितः.81 है|तं च रुधिराई रष्टा पश्चात्तापवान् संवृत्तः चिन्तयति च-धिग्मा यस्यैवंविधः क्रोधः इति विशुद्धपरिणामस्यापूर्व करणं |
क्षपकणिः केवलोदयः संवृत्त इति ॥ बाह्यं व्यापारमशीकृत्य विसदृशतोक्का, अथ बाह्योऽपि व्यापारो यथा पन्धहेतुर्न स्यात्तथाऽऽहअणुमित्तोऽपिन कस्सई बंधो परवत्थुपच्चओ भणिओ।तहवि अजयंति जइणो परिणामविसोहिमिच्छता॥१७॥ | 'अणुमात्रोऽपि' स्वल्पोऽपि बन्धो न कस्यचित् 'परवस्तुप्रत्ययाद्' बाह्यवस्तुनिमित्तात्सकाशाद् 'भणितः" उक्तः, किन्त्वा|त्मपरिणामादेवेत्यभिप्रायः । आह-ययेवं न तर्हि पृथिव्यादियतना कार्या, उच्यते, यद्यपि बाद्यवस्तुनिमित्तो बन्धो न भवति तथाऽपि यसै विदधति पृथिव्यादौ मुनयः परिणामविशुद्धिं 'इच्छन्तः' अभिलषन्तः, एतदुक्तं भवति-यदि पृथिव्यादिकाययतना न विधीयते ततो नैवेयं स्यात्, यस्तु हिंसायां वर्तते तस्य परिणाम एव न शुद्धः, इत्याह
जो पुण हिंसाययणेसु वडई तस्स नणु परीणामो । दुट्टो न य तं लिंग होइ विसुद्धस्स जोगस्स ॥ ५८॥ यस्तु पुनः 'हिंसायतनेषु व्यापत्तिधामसु वर्तते तस्य ननु परिणामो दुष्ट एव भवति, न च तद्धिंसास्थानवतित्वं '
लित चिहं भवति 'विशुद्धयोगस्य मनोवाकायरूपस्य ।
तम्हा सया विसुद्धं परिणाम इच्छया सुविहिएणं । हिंसाययणा सवे परिहरियवा पयसेणं ॥५९॥
अनक्रम
[९४॥
SAREmiration
~86~