________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [९२] .. "नियुक्ति: [१४] + भाष्यं [३४...] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
श्रीओघ-
प्रत गाथांक नि/भा/प्र ||५४||
५४-५५
द्राणीया
वृत्तिः ॥ ३७॥
AMARCRACK
दीप
अयतानाम् अयक्षपराणां पुरुषाणां, त एव ईर्यापथाद्या व्यापारा 'यतानां यत्नवतां निर्वाणगमनाय मोक्षगमनाय भवन्ति ॥ भवमोक्षएवं तावत्साधोहस्थेन सह तुल्येऽपिच्यापारे विसहशतोक्का, इदानीं सजातीयमेव साधुमाश्रित्य विसहशतामादर्शयन्नाह- तुसाम्य एगंतेण निसेहो जोगेसुन देसिओ बिही वावि । दलिअं पप्प निसेहो होज विही वा जहा रोगे ॥५५॥ 18
नि. ५३एकान्तेन निषेधः 'योगेषु' गमनादिव्यापारेषु 'न देशित'नोपदिष्टः 'विधिया' अनुज्ञा वा कचित्स्वाध्यायादी न दर्शिता, किन्तु 'दलिद्रव्यं वस्तु वा 'प्राप्य विज्ञाय निषेधो भवेत् , तस्यैव वां 'विधिर्भवेत् अनुष्ठानं भवेदिति । अयमत्र भावः-कस्यचित्साधोराचार्यादिप्रयोजनादिना सचित्तेऽपि पथि व्रजतो गमनमनुज्ञायते, कारणिकत्वात् , नाकारणिकस्य, दृष्टान्तमाह'जहा रोगे'त्ति यथा 'रोगे' ज्वरादौ परिपाचनभोजनादेः प्रतिषेधः क्रियते, जीर्णज्वरे तु तस्यैव विधिरित्यतः साधूच्यतेवस्त्वन्तरमाश्रित्य विधिः प्रतिषेधो वा विधीयते । अथवाऽन्यथा व्याख्यायते-इहोक्तं-'अखिलाः पदार्था आत्मनः संसार-12 हेतवो मोक्षहेतवश्च ततश्च न केवलं त एव यान्यपि सम्यग्दर्शनज्ञानचारित्राणि तान्यपि संसारमोक्षयोः कारणानीति, तथा चाह-'एगतेण निसेहो.' एकान्तेन निषेधः सम्यग्दर्शनादिदानेषु तत्प्रख्यापकशास्त्रोपदेशेषु न दर्शितो विधिर्वा न दर्शित इति सैटङ्कः, किन्तु 'दलिकं प्राप्य पात्र विशेष प्राप्य कदाचिद्दीयते कदाचिन्न, एतदुक्तं भवति-प्रशमादिगुणान्वि-18 ताय दीयमानानि मोक्षाय, विपर्यये भवाय, तदाशातनात् , यथा ज्वरादौ तरुणे सत्यपथ्यं पश्चानु पथ्यमपि तदेव ।। अथै-18
॥ ३७॥ कमेव वस्त्वासेव्यमानं बन्धाय मोक्षाय च कथं भवति , तदाह
जंमि निसेविजते अइआरो होज कस्सइ कयाइ । तेणेव य तस्स पुणो कथाइ सोही हवेजाहि ॥५६ ।।
अनक्रम
SUREmiratna
~85