________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [८३] » “नियुक्ति: [४५] + भाष्यं [३४...] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ॥४५||
विहारे त्रस तेऊबाउविरुणा एवं सेसावि सघसंजोगा। नचा विराहणदुर्ग वनंतो जयसु उवउत्तो ॥ ४५ ॥ श्रीओघनियुक्ति
हायतना संपृथिव्युदकयोः युगपद्गमनतया प्राप्तयोः सतोः कतरेण यातव्यमित्याह-पृथिव्या, उदके प्रसादिसद्भावात् , चशब्दाद्रोणीया
लायुक्तकायवनस्पतिश्च, पृथिवीं त्यक्त्वैव । अथ पृथिवीवनस्पतिकाययोः सतोः किं कर्त्तव्यमित्याह-पृथिव्यैव गन्तव्यं, वनस्पती तद्दोष-31
यतना हसंभवात् ॥ पृथिवीनसयोः केन गन्तव्यं ?-बसरहितमार्गेण, एतदुक्तं भवति-विरलत्रसेषु तन्मध्येन, निरन्तरेषु तु पृथिव्या, ॥ ३५॥
अप्कायवनस्पतिकाययोः सतोः केन यातव्यमित्याह-वनेन वनस्पतिकायेन, उदके नियमावनस्पतिसभावात् ।। तेजस्काय-1 वायुकायाभ्यां रहिता एवं शेषा अपि सर्वसंयोगाः अन्येऽपि ये नोक्तास्तेऽनुगन्तव्याः भङ्गकाः, सर्वथा विराधनाद्वयं ही
ज्ञात्वा-आत्मविराधना संयमविराधना च, एतद्यमपि वर्जयन् उपयुक्तो यतस्व-यतनां कुर्विति । इदानीं यदुक्तं-'एवं मासेसावि सबसंजोगा' इति ते भङ्गका दर्श्यन्ते, ते चामी-तत्थ पुढयिकाओ आउकाओ वणस्सइकाओ तसकाओ चेति|
चत्वारि पदानि काउं ततो दुगचारणियाए तिगचारणिआए चउकचारणियाए चारेयदा, सा य इमा चारणिआ-पुढविकाओ आऊ य पढमो १, पुढवी वणस्मतीबीओ य २, पुढवी तसा य तइओ य ३, एवं पुढवीए तिन्नि लद्धा, आऊ दो लहइ,वणस्सईद एकति ६, पुढवी आऊ वणस्सई १, पुढवी आऊ तसा २, पुढवी वणस्सइ तसा ३, आऊवणस्सइतसा ४, एए तिगचार
CI॥३५॥ प्राणियाए लद्धा, चउकचारणियाए उ एको चेब, सबेवि एकारस अचित्तेहिं पएहिं लद्धा, एवं मीसेसुधि ११ सचित्तेसुऽवि|४
११, सर्वेऽवि तेत्तीस ३३ । उक्का पट्काययतना, आह-यदा पुनघिदुस्तटीन्यायनान्यतरविराधनामन्तरेण प्रवृत्तिरेव न घटां प्राञ्चति तदा किं कर्तव्यमित्याह
दीप
अनक्रम
८३॥
~81~