________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [७९] » “नियुक्ति: [४१] + भाष्यं [३४...] + प्रक्षेपं [३.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||४१||
कान्तसप्रत्यपायअनाक्रान्तनिष्पत्यपायअनाकान्तसप्रत्यपायरूपाः । स्थापना- ननु च कस्मादचित्तवनस्पतियतनोच्यते , तथाहि-सचेतनविषया यतनेति न्यायः, उच्यते, तत्राप्यस्ति कारणं, 15| यद्यपि अचित्तस्तथापि कदाचिरके-14 पाश्चिद्वनस्पतीनामविनष्टा योनिः स्याद् गुडूचीमुनादीनां, तथाहि-गुडूची || शुष्काऽपि सती जलसेकात्तादात्म्य भजन्ती दृश्यते, एवं कलूटुकमुगादिरपि, अतो योनिरक्षणार्थमचेतनयतनाऽपि 5 न्यायवत्येवेति । अथवाऽचित्तवन-1 स्पतियतनया दयालुतामाह, अचेतनस्यैते भेदा न भवन्ति, किन्तु सचित्तमिश्रथोरेव योजनीयाः । उक्तं वनस्पतिद्वारम् , अधुना त्रसद्वारमाहतिविहा घेईदिया खलु थिरसंघयणेयरा पुणो दृविहा । अर्कताई य गमो जाब उ पंचिंदिआ नेआ ॥ ४२ ॥ 8 'त्रिविधाः' त्रिप्रकारा द्वीन्द्रियाः-सचित्तादिभेदात् , सचित्ताः सकलजीवप्रदेशवन्तः, अचित्तास्तु विपर्ययात्, मिश्रा-3
स्त्वेत एव करम्बीभूताः, पुनरेकैको द्विविधः, तथाहि-सचित्तो थिरसंघयणो अथिरसंघयणो अ, एवं अचित्तो मिस्सोवि, जो असो स्थिरसंघयणो तत्थ चउभंगी-अकंतोऽणकंतो सपञ्चवाओ इयरो य, एवं अण्णेऽवि 'अकंतादीय'त्ति आक्रान्तादिर्ग-12
मको भङ्ग इति, अनेन चतुर्भङ्गिका सूचिता । एवमयं क्रमस्त्रीन्द्रियचतुरिन्द्रियपश्चेन्द्रियाणां सचित्ताचित्तमिश्रादिर्योज-13/ तिनीय इति । एवं तावत्सजातीययतनोक्ता, इदानीं विजातीयेन सहाह
पुढविदएय पुढविए उदए पुढवितस वालकंटा य । पुढविवणस्सइकाए ते चेव उ पुढविए कमणं ॥४३॥ पुढवितसे तसरहिए निरंतरतसेसु पुढविए चेव । आउवणस्सइकाए वणेण नियमा वर्ण उदए ॥ ४४ ॥
दीप
SAXOSSESSOCIATSA
अना
REaratimaicha
~80