________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१००३] .→ “नियुक्ति: [६६३] + भाष्यं [३१२...] + प्रक्षेपं २७...] . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
M
प्रत गाथांक नि/भा/प्र ||६६३||
दीप
श्रीओष-18
सज्झाय काऊर्ण पढमथितियासु दोसु जागरणं । अन्नं वावि गुणंती सुगंति झायंति वाऽसुद्धे ॥ ६६३॥ कालग्रहणनियुक्ति एवं यदि शुद्ध्यति प्रादोषिकः कालस्ततः स्वाध्यायं कृत्वा प्रथमद्वितीयपौरुष्योर्जागरणं कुर्वन्ति साधवः । अथासौदा विधिः भा. द्रोणीया प्रादोपिकः कालो न शुद्धस्ततः 'अन्यत्' उत्कालिकं गुणयन्ति शृण्वन्ति ध्यायन्ति तथाऽशुद्धे सति, एहि अववाओ वृत्तिः भण्णइ-जति पाओसिओ सुद्धो ततो अडरत्तिओ जइविन सुज्झइ तहवितं चेव पवेयइत्ता सन्झायं कुणंति, एवं जइ वेर
६६१-६६५
उपधिनिरूत्तिओ न सुज्झइ ततो अणुग्गहत्थं जइ अहरत्तिओ सुद्धो तओ तं चेव पचेयइत्ता सज्झायं कुणति, एवं जइ न पाभाइओ ॥२०॥
पर्ण नि तओ तं चेव पवेयइत्ता सज्झायं कुणंति, एवं द्रब्यक्षेत्रकालभावा ज्ञातव्या इति । |जो चेव अ सयणविही गाणं वनिओ वसहिदारे । सो चेव इहपि भवे नाणसं उवरि सज्झाए ॥ ६६४॥
य एव शयितव्ये विधिः पूर्वमेकानेकानां प्रत्युपेक्षकाणां व्यावर्णितो वसतिद्वारे स एवात्रापि द्रष्टव्यः, नानात्वं यदि परमिदं, यदुत स्वाध्यायं कृत्वा स्वपन्तीति । एसा सामायारी कहिया भे! धीरपुरिसपन्नत्ता । एत्तो उवहिपमाणं चुच्छ सुद्धस्स जह धरणा ॥ ६६५ ॥
सुगमा । उक्त पिण्डद्वारं, इदानीमुपधिद्वारप्रतिपादनायाह-नवरं शुद्धस्य वखादेर्यथा धरणं भवति तथा वक्ष्ये । 'तत्त्वभेदपर्यायाख्ये'ति न्यायात् पर्यायान्प्रतिपादयन्नाह
उवही उवग्गहे संगहे य तह पग्गहुग्गहे चेव । भंडग उवगरणे या करणेवि य हुंति एगट्ठा ॥ ६६६ ॥ 3 उपदधातीत्युपधिः, किमुपदधाति , द्रव्यं भावं च, द्रव्यतः शरीरं भावतो ज्ञानदर्शनचारित्राणि उपदधाति, उपगृहादातीत्युपग्रहः, संगृहातीति सङ्घहः, प्रकर्षण गृहातीति प्रग्रहः, अवगृह्णातीत्यवग्रहः, तथा भण्डकमुच्यते उपधिः, तथा 'उप
अनुक्रम [१००३]
॥२०७॥
REATMend
~425~