________________
आगम
(४१ / १)
प्रत गाथांक
नि/भा/प्र
||३१२||
दीप
अनुक्रम [१०००]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं+निर्युक्तिः+वृत्तिः) मूलं [ १००० ] + प्रक्षेपं [२७...]"
●→
“निर्युक्तिः [६५९ ] + भाष्यं [३१२]
F
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
तिसु तिष्णि तारगा उ उमि पाभाइए अदिद्वेवि । वासासु अतारागा चउरो छ निविहोषि ॥ ११२ ॥ (भा०)
'त्रिषु' आद्येषु कालेषु घनसंछादितेऽपि ऋतुबद्धे काले यदि तारकास्तिस्रो दृश्यन्ते ततस्त्रयः काला आद्या गृह्यन्त इति, 'पाभाइए अदिट्ठेबित्ति प्राभातिके काले गृह्यमाणे ऋतुबद्धे घनाच्छादिते यदि तारकत्रितयमपि न दृश्यते तथाऽपि गृह्यते काल इति । वर्षाकाले पुनर्धनाच्छादितेऽपि अदृष्टतारा एव चत्वारोऽपि काला गृह्यन्ते । छन्ने न सावकाशे एते चत्वारोऽपि काला गृह्यन्ते । 'निविट्टोवि' त्ति प्राभातिके त्वयं विशेषः- उपविष्टोऽपि छन्ने स्थाने ऊर्द्धस्थानस्यासति गृह्यति । एतदेव व्याख्यानयन्नाह -
ठाणासति बिंदू हर विद्वोषि पच्छिमं कालं । पडियरह वाहि एको एको अंतडिओ गिन्छे ।। ६६१ ।। स्थानस्यासति, एतदुक्तं भवति ययूर्द्धस्थितो न शक्नोति ग्रहीतुं कालं ततः स्थानाभावे सति तोयविन्दुषु या पतत्सु सत्सु गृह्णात्युपविष्टः पश्चिमं प्राभातिकं कालं, तथा प्रतिजागरणं करोति द्वारि एको स्थितः ओलिकापातादेरधस्तात्स्थितः साधुः, एकश्च साधुरन्तः-मध्ये स्थितो गृह्णाति कालमिति । इदानीं कः कालः कस्यां दिशि प्रथमं गृह्यते १ एतत्प्रदर्शयन्नाह पाओसियअरसे उत्तरदिसि पुछ पेहए कालं । बेरनियंमि भयणा पुजदिसा पच्छिमे काले ।। ६६२ ।। प्रादोषिकः अर्द्धरात्रिकच कालः द्वावप्येतासरस्यां दिशि 'पूर्व' प्रथमं प्रत्युपेक्षते-गृह्णाति ततः पूर्वादिदिक्षु, वैरात्रिके -- तृतीयकाले भजना-विकल्पः कदाचित् उत्तरस्यां पूर्वं पूर्वस्यां वा पुनः पश्चिमे प्राभातिके काले पूर्वस्यां दिशि प्रथमं करोति कायोत्सर्ग ततः पुनर्दक्षिणादाविति ।
For Parts Only
~ 424~