________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [७८३] » "नियुक्ति : [४९४] + भाष्यं [२६१...] + प्रक्षेपं [२७... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||४९४||
नियुक्ति द्रोणीया वृत्तिः
॥१७२॥
दीप
प्रशस्तश्च, एवं लोकोत्तरोऽपि । तत्रोदाहरणमुच्यते-एगंमि सण्णिवेसे दो भाउया वणिया, ते य परोप्पर विरिका, तत्थ भावप्राशएगो गामे गंतूण करिसणं करेइ, अण्णोवि तहेव, तत्थ एकस्स सुमहिला अण्णस्स दुम्महिला, जा सा दुम्महिला सा४/ स्त्यतरद्वार
नि. ४९४& गोसे उढिया मुहोदगदंतपक्खालणअद्दागफलिहमाईहिं मंडती अच्छइ, कम्मारगाईणं न किंचि जोगक्खेमं वहइ, कलेउयं च
४९८ करेइ, अण्णस्स य जा सा महिला कम्मारमाईणं जोगक्खेमं वहइ अप्पणो य सकजं मंडणादि करेइ, तत्थ जा सा अप्पणो
भ्रातृदयचेव मंडणे लग्गा अच्छइ तीए अचिरेण कालेणं परिक्खीणं घरं, इयरीए धणधण्णेणं घरं समिद्धं जायं । एवं च जो
स्थ वधूद्वयं साह वण्णहेज रूबहेउँ वा आहारं आहारेइ, नवि आयरिए गवि बालबुडगिलाणदुखले पडियग्गति अप्पणो य गहाय, पजत्तं नियत्सइ, एवं सो अप्पपोसओ, जहा सा चुका हिरण्णाईणं एवं सोवि निजरालाभो तस्स चुकिहिइ, पसत्थो इमोजो णो वण्णहेउं रूवहेउं वा आहारं आहारेइ, वालाईणं दाउं पच्छा आहारेइ, सो नाणदसणचरित्ताणं आभागी भवति । एवं पसत्येण भावेणं आहारेयवो सो पिंडो । इदानीमेनमेवार्थं गाथाभिरुपसंहरमाहसज्झिलगा दो वणिया गाम गंतूण करिसणारंभो। एगस्स देहमंडणबाउसिआ भारिया अलसा ।। ४९५ ॥ मुहधोवण दंतवणं अहागाईण कल्ल आवासं । पुखण्हकरणमप्पण उक्कोसयरं च मज्झण्हे ॥ ४९६ ।। तणकट्ठहारगाणं न देइ न य दासपेसवग्गस्स । न य पेसणे निउंजइ पलाणि हिय हाणि गेहस्स ॥४९७॥l विइयस्स पेसवरगं वावारे अन्नपेसणे कम्मे । काले देहाहारं सयं च उवजीवई इही ॥ ४९८॥ | सुगमाः नवरं 'याउसिआ' बिहूसणसीला ॥ मुखधावनं करोति, तथा 'कल्ल'त्ति कल्यपूषकम् आवश्यक पूर्वाहे |
अनुक्रम [७८३]
witurasurary.org
~355