________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
॥४७८||
दीप
अनुक्रम [ ७६२ ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ७६२] “निर्युक्तिः [४७८] + भाष्यं [२५७] + प्रक्षेपं [२७...
•→
F
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
श्री ओषनिर्युक्तिः द्रोणीया वृत्तिः
॥१६८॥ ॐ
दात्रागमन
तिरियं उडुमदेवि य भायणपडिलेहणं तु कायवं । हत्थं मत्तं दवं तिनि उ पत्तस्स पडिलेहा ॥ २५७ ॥ ( भा० ) गृहस्थभाजनस्या आगच्छत एव तिर्यक् पार्श्वतो भाजनस्य ऊर्द्ध कर्णकेषु भाजनस्य अधो-बुझे प्रत्युपेक्षणा कर्तव्या, तथा 'प्राप्तस्य' आसण्णीभूतस्य गृहस्थस्य हस्तं मात्रं द्रव्यं त्रीण्यप्येतानि गृहस्थसत्कानि प्रत्युपेक्षेयत्-निरूपयेत् किम् ? - माससिद्धिों दउल्ले तसाउलं गिण्ह एगतर दहुँ । परियत्तियं च मत्तं ससणिढाईसु पडिलेहा ॥ २५८ ॥ भा०) ४४७७-४८०
पात्रपरावृतिपतितनि रूपणं नि.
भा. २५७
२५८
त्रिग्धं तोयेन उदकार्डमुदके त्रसाकुलं हस्तं मात्रं द्रव्यं वा दृष्ट्वा एकतरमपि तन्मा गृहाण । पत्ति'त्ति द्वारमुक्त, भाष्यकार एव 'परियत्तिय'त्ति व्याख्यानयन्नाह - 'परियत्तियं च मत्तं' तत् गृहस्थमात्रकं कदाचित्सस्निग्धादिसमन्वितं भवति ततश्च सस्निग्धादिषु सत्सु प्रत्युपेक्षणा कार्येति । उक्तं परावर्त्तितद्वारं, 'पडिय' त्तिद्वारं व्याचिख्यासुराहपडिओ खलु दट्ठयो किन्तिमसहावओ य जो पिंडो। संजमआयबिराहण दिहंतो सिद्धि कबट्टो ॥ ४७९ ॥
पतितः पात्रके पिण्डो द्रष्टव्यः किमयं कृत्रिमः १ - योगेन निष्पन्नः सन्तुमुङ्गपिण्ड इव सिद्धपिण्डो वा स्वाभाविककूरखोह इव, तत्र यदि कृत्रिमः पिण्डः स्फोटयित्वा तं न निरूपयति ततः संयमात्मविराधना भवति, यथा सिट्टिकल्लट्ठस्स हृता काष्ठेन कन्धिका इत्येतत्कथानकमनुसरणीयं तेन हि संयोगपिण्डो न निरूपितस्तत्र च संकलिकाऽऽसीत्, तत्र राजकुले व्यवहारस्तेन च काष्ठर्षिणा भगवता निर्यूढम् अन्यश्च कदाचित्तादृशो न भवति ततश्च निरूपणीय इति । तत्रात्मविराधनादिप्रदर्शनायाहगरबिस अडिय कंटय विरुद्धदबंमि होइ आयाए । संजमओ छकाया तम्हा पडियं विर्गिचिज्जा ॥ ४८० ॥
For Parts Only
~ 347~
॥१६८॥
rary.org