________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [७६०] » “नियुक्ति: [४७६] + भाष्यं [२५६] + प्रक्षेपं [२७... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ॥४७६||
दीप
हितमेव भवति यदुतानेन गृहस्थेन पुरःकर्मादि कृतं तत्र वारयित्वा निर्गच्छति, अधाशङ्कितं भवति किमनेन कृतं पुरः। कर्मादि न वेतीत्थमाशङ्कायां निरूपयति प्राप्तां सती गृहस्थाम् । उक्त ग्रहणद्वारम् , इदानीं आगमनद्वारप्रतिपादनायाह
आगमणदायगस्सा हेट्ठा उचरिंच होइ जह पुर्षि । संजमआयविराहण दिट्ठतो होह वच्छेण ॥ ४७७॥ भिक्षां गृहीत्वा साध्वभिमुखमागच्छन्त्या अधस्तादुपरि च निरूपणीयमागमनं यथा पूर्व गमने संयमात्मषिराधने निरूपिते एवमत्रापि संयमात्मविराधने निरूपणीये । उक्तमागमनद्वारं, 'पत्ते'त्ति द्वारप्रतिपादनायाह-'दितो होइ वत्थंमि' अत्र | प्राप्तायां भिक्षायां दायां वत्सकेन दृष्टान्तो वेदितव्यः । जहा एगस्त वाणियस्स वच्छओ तदिवस तस्स संखडी न कोई तस्स भत्तपाणियं देइ, मम्झण्हे वच्छएण रडियं, सुहाए से अलंकियविभूसियाए दिण्णं भसपाणं, जहा तस्स वच्छस्स चारीए दिट्ठी ण महिलाए, एवं साहुणावि कायई । अहवा
पत्तस्स जु पडिलेहा हत्थे मत्ते तहेव दवे य । उदउल्ले ससिणिक संसत्ते चेष परियते ॥ ४७८ ॥ प्राप्तस्य गृहस्थस्य प्रत्युपेक्षणा कार्या हस्ते, किमयं हस्तोऽस्य उदकाद्याों न वेति, तथा मात्र च-कुण्डलिकादि गृहस्थसत्कं निरूपयति यत्र गृहस्था भिक्षामादाय निर्गता, द्रव्यं च-मण्डकादि निरूपयति संसक्तं न वेति । एवं पत्तदारं निज्जुत्तिकारेण वक्खाणिय, इदानीं नियुक्तिकार एव परिवत्तेत्तिद्वार व्याख्यानयन्नाह-'परिवर्तिते' अधोमुखे कृते सति गृहस्थेन मात्रके कुण्डिकादी यधुदका दृश्यते सस्निग्धं वोदकेनैव संसक्तं च-त्रसयुक्तं ततस्तस्मिन्नेवंविधे* मात्रके परिवृत्ते सति दृष्टा न गृह्यते । इदानी भाष्यकारः 'पत्ते'त्ति व्याख्यानयशाह
अनुक्रम [७६०]
~346~