________________
आगम
(४१ / १)
प्रत गाथांक नि/भा/प्र
||४५८||
दीप
अनुक्रम
[ ७२५ ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [७२५] • → "निर्युक्तिः [ ४५८] + भाष्यं [२३९... ] + प्रक्षेपं [२७...
←
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
पणा सुगमा, तत्र स्थापना ग्रहणैषणा द्विविधा - सद्भावस्थापनाग्रहणैषणा चित्रकर्मणि साधुग्रहणैषणां कुर्वन् दर्श्यते, असद्भावस्था पनाग्रहणपणाऽक्षादिषु तत्र द्रव्यग्रहणैषणा आगमतो नोआगमतश्च, आगमतो ग्रहणैषणापदार्थज्ञः तत्र चानुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरे तथा ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यग्रहणैषणायां वानरयूथं, भावग्रहणेपणायां तु स्थानादीनि भवन्ति, एतदुक्तं भवति भावग्रहणैषणां कुर्वन् विवक्षिते स्थाने तिष्ठति, दातृप्रभृतीनि च परीक्षते भावग्रहणैषणायां तत्र द्रव्यग्रहणैषणायामिदमाख्यानकम् — एकं वर्ण तत्थ वानरजूहं परिवसर, कालेण य तं परिसडियपंडुपतं जायं, उण्हकाले ताहे जूहवई भनइ- अण्णं वणं गच्छामो, सत्थ तेसिं जुहवई अण्णवणपरिक्खणत्थं दुन्नि व तिण्णि व पंच व सत्तव पयट्टइ, वच्च ह वर्णतरे जोएह, ताहे गया एवं वणसंडं पासंति पउरफलपुष्फे, तस्स वणस मज्झे एगो महद्दहो, तं दण हडतुडा गया जूहवइणो साहंति ताहे जहवई सवेसिं समं आगओ, ताहे तं घर्ण रुक्खेण रुक्खं पलोएइ, ताहे तं वणं सुद्धं, तेण भणिया-खायह वणफलाई, जाहे ते तत्थ धाया ताहे पाणियं गया, ताहे सो जहवई दहस्स परिपेरंतेहिं पलोएइ जाव ओयरंताणि पयानि दीसंति नीसरंताणि न दीसंति, ताहे भणइ| एस दहो साबाओ ता मा एत्थ तीरट्ठिया मझे या उपरि य पाणियं पियह किं तु नालेण पियह, तत्थ जेहिं सुयं तस्स वयणं ते पुष्कफलाणं आभागिणो जाया, एवं चैव आयरिओ ताणं साहूणं आहाकम्मुद्दे सियाणि समोसरणण्हवणाइसु परिहरावेइ उवाएण फासूयं गिण्हावेर जहा न छलिजंति आहाकम्माइणा तहा करेइ, तत्थ पुढकयाणि खीरदहिघयाईणि तारिखाणि गिण्हावेइ अकयाकारियासंकप्पियाणि, तत्थ जे आयरियाणं वयणं सुणंति ते परिहरंति ते अचिरेणं
For Parts Only
~332~