________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१४] » "नियुक्ति: [४५५] + भाष्यं [२३१...] + प्रक्षेपं [२७... .. पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
+
प्रत
+KC+
गाथांक नि/भा/प्र ॥४५५||
CC
तत्य अणेगरूवं उवक्खडियं, उज्जुत्ता अकलिज्जता य गता निमंतंति साहुणो, ते भणति--एस खुलओ गेण्हउ, ताहे सो आयरियसंदिट्ठो पयट्टो जाव अजवि वरिसइ, ताहे तेहिं देवेहिं सब बद्दल उवसहरियं, आगओ तं पएस, देवेहि य. वीहिकूरो दाउमारद्धो पूसफलं माहुरयं च, सो भगवं उवउत्तो-को कालो बाणियगाणं एत्थ आगमणे, एज वा अकाले वासं न उवसमेइ तो किह आगया ?, इमो य पढमपाउसो कतो वीहिणो पूसफलं वा १, एवं चिंतंतो हेडा उवरिं च | निरुवेइ जाव भूमीए पाया न लग्गति अणिमिसाणि अच्छीणि तओ गुज्झगत्ति बजेइ, ताहे देवा सत्थं साहरित्ता बंदति है नमसंति, पसंसति धन्नोऽसि भयवं!, तत्थ य से वेउ बिलद्धिं नभोगमणलद्धिं च देति, ताहे गया देवा। एसा भावगवेसणा।। | अमुमेवार्थ गाथाभिरुपसंहरति, तत्र नियुक्तिकारः कथानकद्वयमपि उपसंहरनाह
धम्मरुद अज्जवयरे लंभो वेउवियस्स नभगमणं । जेट्ठामूले अट्ठम उबरि हेट्ठा व देवाणं ॥ ४५६ ॥
धर्मरुचिरनगारस्तथाऽऽर्यवयरस्वामी लम्भो वैकुर्विकलब्धेनभोगमनलब्धेश्च तस्यैव, तथा ज्येष्ठामूले ज्येष्ठमास इत्यर्थः,15 दाधर्मरुचिरटमभक्तेन स्थितोऽन्यस्मिन् ग्रामे गच्छन् देवेन दृष्टा, स च भगवानधस्तादुपरि चोपयोगं दत्त्वा पुनश्च न गृही-18
तवानकल्प्यमिति । इदानीं भाष्यकारो धर्मरुचिकथानकमुपसंहरन्नाहआयावणऽहमेणं जेहामूलंमि धम्मरुइणो उ । गमणऽन्नगामभिक्खट्ठया य देवस्स अणुकंपा ॥ २३२ ॥(भा०) कोंकणरूवविउच्चण अंबिल छडेमऽहं पियसु पाणं।छडेहित्तिय बिइओतंगिण्ह मुणित्ति उवओगो ॥२३३।। (भा०) तण्हाछुहाकिलंतं दद्दूणं कुंकणो भणइ साहुँ। उज्झामि अंधजिय अजो! गिहाहि णं तिसिओ ॥२३४॥ (भा०)
दीप
अनुक्रम [७१४]
PATirasaram.org
~330~