________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [७०८] .→ “नियुक्ति: [४४९] + भाष्यं [२३१...] + प्रक्षेपं [२७... .. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||४४९||
यमेयं गयकुलाणं जया रोहंति नलवणा, एत्थ पुण अकालेण, अह भणिह पाणिय पभूयं निझरेसु बट्टा तेण नीला, तं न, अण्णयावि जेण कारणेन बहुयं पाणिय हुंतं न उण नीला नलवणा, ता अच्छह मा एस्थ पविसह, एवं भणिया जे तत्थ ठिया ते पउरण्णपाणियएम सुहं विहरंति, जे पुण न ठिया ते वारीसु बद्धा हम्मति अंकुसपहारेहिं । एस बितिओ | दिढतो ।। एसा दषगवेसणा, इमा य भावगवेसणा-लोगुत्तमण्हवणाईसु मिलियाणं साहूर्ण केणइ सावएणं भदएणं वा आहाकम्माणि भक्खाणि रइलयाणि, भोयणं वा केणइ साहुणो दई भद्दएण कर्य, तत्थ य अणेगे निमंतिया, अण्णाणय पभूयं दिजइ, सो य भद्दओ चिंतेइ-एयं दद्दूण साहूणो आगमिस्संति, आयरिएण तं नायं, ततो साहू निवारेइ, मा तेसु अल्लियह, ताहे केइ सुणंति केइ न सुणंति, जेहिं सुयं ते परिहरंति, ते य अंतपंत कुलेसु हिंडंति, अरिहंताणं च आणा आरा हिआ परलोगे महंतसुहाणं आभागिणो जाया, जेहिं पुण ण सुयं ते तहिं भोयणे गया अरहताणं च आणाभंगो कओx अणेगाणं च जम्मणमरणाणं आभागिणो जाया ॥ अधुनाऽमुमेवार्थ गाथाभिरुपसंहरन्नाह-- जियसन्तुदेविचित्तसभपविसणं कणगपिट्ठपासणया। डोहल दुषल पुच्छा कहणं आणा य पुरिसाणं ॥ ४५०॥ सीवन्निसरिसमोदगकरणं सीवन्निरुक्खहेतुसु । आगमण कुरंगाणं पसत्थअपसस्थउवमा उ ।। ४५१ ॥
विद्यमेष कुरंगाणं, जया सीवन्नि सीदई । पुराचि वाया वायंति, न उणं पुंजगपुंजगा ।। ४५२ ॥ सुगमाः ।। नवरं प्रशस्तोपमा पैयूथपतेर्मतं कृतं, अप्रशस्ता च यैर्न कृतं, नवरं जया सीवणि सीयई फलतीत्यर्थः॥ हत्थिगहणंमि गिम्हे अरह हि भरणं तु सरसीणं । अचुदएण नलवणा अभिरूढा गयकुलागमणं ॥ ४५३ ॥
दीप
अनुक्रम [७०८]
Prasaram.org
~328~