________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [७०८] » “नियुक्ति: [४४९] + भाष्यं [२३१...] + प्रक्षेपं [२७.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ॥४४९||
श्रीओघ- अन्वेषयेत् , के ?-तमेव पिण्ड' संयमोपकारिणं । इदानीं सा गवेषणा द्विविधा-द्रव्यतो भावतश्च, द्रव्यतस्तावद् 'इमा' वक्ष्य
एपणानियुक्तिःमाणलक्षणा । का चासौ वक्ष्यमाणा ?, सोच्यते-वसंतपुरं नाम नयरं जियसत्तू राया धारिणी देवी, सा य अप्पणो चित्तसभंत भावेससार: द्रोणीया अइगया कणगपिडिमिगे पासइ, सा य गुविणी, तेसु कणगपिट्ठमिगेसु दोहलो समुप्पण्णो, चिंतेइ य-धन्नाओ ताओ जाओ। नि.४४६वृत्तिः एएसिं चम्मेसु सुवंति मंसाणि य खायंति, सा तेणं डोहलेणं अणवणिजंतेण दुचला जाया, रण्णा य पुच्छिया, कहियं च 8 ४४९ |तीए, ताहे रण्णा पुरिसा आणत्ता, वच्चह कणगपिढे मिगे गेण्हह, तेसिं पुण मिगाणं सीवग्णिफलाणि आहारो, तया य
द्रव्यगवेष॥१५८॥ सीवणीणं अकालो फलस्स, ताहे कित्तिमाणि कणिकाफलाणि काउं गया अडवीए, तत्थ य पुंजयपुंजया सीवण्णीणं हेटा
णायां वानपाठवंति, ताहे कुरंगेहिं दिहूं, गया य जूहवइस्स साहेति, ताहे ते मिगा आगया, जो तेसिं अहिवई सो भणइ-अच्छह तुब्भे|
रगजयूथ
दृष्टान्ती पेच्छामि ताव अप्पणा गंतुं, दिटुं च तेणं, कहियं च ताणं जहा केणइ धुत्तिमा कया अम्ह गहणत्थं, जेण अकालो सीवफिलाणं, अह भणइ-अकालेवि हवंति चेव फलाणि, तं सच्चं, किंतु ण पुंजया होता, अह भणह वातेण तहा कया तण्ण जओ पुरावि एवमेव वाया वार्यता न उण पुंजयपुंजएहिं फलाई कयाइ ठियाणि ताण गच्छामो तत्थ, एवं भणिए
केइ तत्थ ठिया, अण्णे पुण असद्दहंता गया, तत्थ य बंधणमरणाई पाविया, जे उण ठिया ते सच्छंदं वणेसु सुहं मोदजाति । एस एगो दिवतो, वितिओ भणइ-एको राया, तेण य हत्थिगहणत्थं पुरिसा भणिया, जहा गेण्हह हत्थी, ते
भणंति-जस्थ हत्थी चरति तं नलवणं सुकं गिम्हकालेण, तो तत्थ अरणे अरहट्टो कीरइ, राइणा तहत्ति पडिवणं,॥१५८॥ तेहिंपि तत्थ गंतूण तहत्तिकयं उन्हं च नलवणं हरियं जायं, ताहे जहवश्णा दिई, निवारेद नियकलहगे, जहा विदि
दीप
-46-%
अनुक्रम [७०८]
R
SAREauratonintimational
~327