________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||४३८||
दीप
अनुक्रम [६९७]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [६९७] • → “निर्युक्ति: [ ४३८] + भाष्यं [२३१... ] + प्रक्षेपं [२७...
←
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
ओ० २७
केनचित्सह गता, एतेषु नष्टेषु सत्सु साधोरुपरि शङ्का भवति, यदुत तस्कृतोऽयं घात इति, 'वृत्तखुरः' अश्वमधानः केनचिदपहृतो भवेत्ततश्च साधोरुपरि बाह्रादिना दर्शयतः शङ्का भवति ॥ इदानीं यानि प्रतिकुष्टकुलानि कथितानि तान्येभिरभिज्ञानैर्वजयति -
पडिलाणं पुण पंचविहा धूभिआ अभिन्नाणं । भग्गघरगोपुराई रुक्खा नाणाविहा चेव ॥ ४३९ ॥ तेषां प्रतिकुष्ठकुलानां पञ्चविधा स्तूपिकाऽभिज्ञानं भवति, भग्नगृहसमीपादौ वा तथा गोपुरसमीपे वहिरन्तर्वा वृक्षा नानाविधा अभिज्ञानं प्रतिषिद्धकुलानाम् । इतश्च स्थापनाकुलेषु न प्रवेष्टव्यं यतः ---
arr मिलक्खुने अधियत्तघरं तहेव पडिकुद्धं । एवं गणधरमेरं अइकमंतो विराहेजा ॥ ४४० ॥ स्थापनाकुलानि तथा 'मिलक्खू' म्लेच्छगृहं तथा अचियत्तगृहं तथा 'प्रतिकुष्टं' छिम्पकादिगृहं सूतकोपेतगृहं वा, एतेषु न प्रवेष्टव्यं, इयं 'गणधर मेरा' गणधरस्थितिस्ततश्चैतां मर्यादां प्रवेशेनातिक्रामन् विराधयति दर्शनादि । आहप्रतिकुष्टकुलेषु प्रविशतो न कश्चित् षड्जीववधो भवति किमर्थं परिहार इति १, उच्यते
छक्कायदयातोऽचि संजओ दृल्लहं कुणइ बोहिं । आहारे नीहारे दुछिए पिंडगहणे य ॥ ४४१ ॥ सुगमा || नवरम् आहारनीहारों यद्यगुप्तः सन् करोति, 'जुगुप्सितेषु' छिम्पकादिषु यदि पिण्डग्रहणं करोति ततो दुर्लभां बोधिं करोतीति । ननु च ये इह जुगुप्सितास्ते चैवान्यत्राजुगुप्सितास्ततः कथं परिहरणं कर्त्तव्यं ?, उच्यतेजे जहि दुछिया खलु पवावणव सहिभत्तपाणेसु । जिणवयणे पडिकुट्ठा वज्जेयत्वा पयत्तेणं ॥ ४४२ ॥
For Para Use Only
~324~