SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) [भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६९५] » “नियुक्ति: [४३६] + भाष्यं [२३१...] + प्रक्षेपं [२७... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ॥४३६|| श्रीओघ- सागारि वणिम सुणए गोणे पुन्ने दुगुंछियकुलाई। हिंसागं मामागं सवपयत्तेण वजेला ॥ ४३६ ॥ परग्रामेश्रनियुक्तिः सागारिकः-शय्यातरस्तद्गृहं दर्शयन्ति, तथा वणीमओ-दरिद्रस्त गृहं दर्शयन्ति, तत्रैतदर्थ न गम्यते, स हि दरिद्रो- मणादिस्था द्रोणीयासति भक्ते लज्जा करोति, यद्वा यत्किञ्चिदस्ति तद्दत्त्वा पुनरात्मार्थ रन्धनं करोति, तथा श्वा यत्र दुष्टो गृहे तच, गौर्वापनाकुलघृत्तिः । यत्र दुष्टो गृहे तच्च, 'पुषणे'त्ति पुण्यार्थ यत्र बहु रन्धयित्वा श्रमणानां दीयते, अथवा पूर्ण यद्गृहस्थैर्बहुभिस्तच्च दर्शयन्ति, दापुच्छा नि. ४३३-४३७ ॥१५॥ जुगुप्सितं-छिम्पकादि तच्च, हिंसाग-सौकरिकादिगृहं तच्च मामाकं चोक्तं, एतानि दर्शितानि सन्ति सर्वयलेन परिहत-I व्यानीति । इदानी यदुक्तं 'यतनया स्थापनाकुलानि पृच्छनीयानि कथनीयानि च' तत्प्रतिपादनायाहदयाहाए अंगुलीय व लट्टीइ व उज्जुओ ठिओ संतो। न पुच्छेज न दाएजा पचावाया भवे दोसा ॥ ४३७ ।। बाहु प्रसार्य गृहाभिमुखं न दर्शयन्ति नापि पृच्छति, तथाऽगुल्या यष्ट्या न पृच्छति नापि कथयति, ऋजुहाभिमुखः स्थितो न पृच्छेत् साधु पि दर्शयेद् , यतस्तत्र दोषाः, किंविशिष्टाः?-प्रत्यपायजनिता भवन्ति । के च ते प्रत्यपायाः? इत्याइ-3 अगणीण व तेणेहि व जीवियववरोवणं तु पडिणीए । खरओ खरिया मुण्हा णडे बट्टक्खुरे संका ॥ ४३८॥ यया दिशा साधुना बाई प्रसार्य गृहं पृष्टं तेन बाह्वादि प्रसार्य तत्कथितं गृहं कदाचिदग्निना दग्धं भवति ततश्च गृहपतिस्तं साधुमाशङ्कते, यदुत तेन साधुनाऽन्यस्य साधोस्तिनेऽहनि दर्शितमासीत्तद्यदि तत्कृतोऽयं पातः स्यात्,ISI१५६॥ नान्यः, स्तेनकैर्वा मुषितं भवति जीवितव्यपरोपणं वा गृहस्थस्य प्रत्यनीकेन कृतं भवति तत आशङ्का साधोरुपरि भवति, कदाचिद्धा 'खरियत्ति यक्षरिका-कर्मकरी नष्टा भवति. 'खरओ' यक्षरो वा-कर्मकरः प्रायो नश्यति, सुण्हा वा-स्नुषा। दीप C+S अनुक्रम [६९५] ~323
SR No.035032
Book TitleSavruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages472
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_oghniryukti
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy