________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६२४] » “नियुक्ति: [३८८] + भाष्यं [२०९] + प्रक्षेपं [२६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||३८८||
एतद्दोपविमुक्तं लेपं गृहीत्वा वस्त्रेणाच्छाद्य छारेणाक्रम्य ततश्चीवरेण तं शरावसंपुटं बना गुरुमूलमागत्य ईर्यापथिकां | प्रतिक्राम्य गुरवे आलोचयति । दंसिअछंदिअगुरुसेसएसु (य) ओमत्थियस्स भाणस्स । काउं चीरं उवरिं रूयं च छुभेज तो ले ॥ ३८१॥
पुनश्चासी कायव्यापारेण दर्शयति, पुनश्च गुरुं छन्दयति-आमन्त्रयति, यदि भदन्तस्य प्रयोजनं लेपेन ततो गृह्यता[मिति, एवं छन्दयति । 'सेसए यत्ति शेषांश्च साधून् छन्दयति, यदुत यदि भवतामनेन लेपेन किश्चित्प्रयोजनं ततो गृह्य-13 दतामिति । एवं यदा न कश्चिद् गृह्णाति तदा 'ओमंथियस्स भाणस्सति ओमस्थितस्य-अधोमुखीकृतस्य भाजनस्य उपरि कृत्वा चीरं, ततश्चीरस्योपरि रूतपटलं करोति, 'छुभेज तो लेवं ति ततो रूतस्योपरि लेपं प्रक्षिपेत् ।
अंगुहपएसिणिमज्झिमाए घेर्नु घणं तओ चीरं। आलिंपिऊण भाणे एकं दो तिणि चा घट्टे ॥ ३९ ॥ पुनश्चासौ रूतस्योपरि क्षित्वा लेपं पुनरङ्गष्ठप्रदेशिनीमध्यमाभिरङ्गुलीभिहाति, गृहीत्वा च 'धनम्' अत्यर्थ चीरं पुनः पोट्टलिकाविनिर्गलितेन लेपरसेन पात्रमालिम्पति, तच्च पात्रक कदाचिदेकं भवति कदाचिट्ठी कदाचित्रीणि, ततश्च तान्या-* लिप्य पुनः घट्टयति-अगुल्या मसृणानि करोतीत्यर्थः । तानि च पात्रकाणि एवं लिम्पति
अन्नोऽन्नं अंकंमि उ अन्नं घट्टेद वारवारेणं । आणेइ तमेव दिणं दवं रए अभत्तट्ठी ।। ३९१ ॥ अन्यद् अन्य अङ्क-उत्सङ्गे स्थापयति, स्थापयित्वा चान्यदू 'घट्टयति' अङ्गल्या मस्णयति, एवं वारया वारया एक दे वाऽके स्थापयेत् अन्यच्चैकं मसृणयति एवं तावद्यावन्मसृणानि संजातानि भवति । यदा पुनरेकमेव लिप्तमुत्कृष्टलेपेन
दीप
अनुक्रम [६२४]
SARERamNAAR
~2964