________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६२२] .→ "नियुक्ति: [३८७...] + भाष्यं [२०८] + प्रक्षेपं [२६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२०८||
दीप
श्रीओघ-1 उपलब्धाः एवमत्राप्युदकपृथिवीपदद्वयेन भङ्गकाः कर्तव्याः। दारं । इदानीं 'संपातिम'त्ति ब्याख्यायते, तत्राह-संपाइमालेपपिण्डे नियुक्तिःतसगणा' संपातिमशब्देन असगणा उच्यन्ते, ते यदि भवन्ति ततो लेपो न ग्राह्यः, अत्र च भङ्गचतुष्कं भवति, तद्यथा-1 द्रोणीया संपातिमेसु अप्पा पइडिओ भंडी य पइडिआ एगो १, तहा अप्पा संपातिमेसु पइडिओ न भंडी पइट्ठिआ बीओ २, अप्पा
| भा. २०६ वृत्तिः
४. २०९ न पइडिओ भंडी पइडिआ तइओ ३, अप्पा न पइडिओ न भंडी पइडिआ चउत्थो ४, एसो सुद्धो । दारं । 'सामाए'त्ति
नि. ३८८ ॥१४॥ व्याख्यायते, तत्र च श्यामायां भङ्गचतुष्कं भवति, कथं ?, लेवो दिवा गहिओ अणंमि दिवसे लाइओ एगो भंगो १,8
दिवा गहिओ राईए लाइओ विइओ २, राईए गहिओ दिवा लाइओ तइओ ३, राओ गहिओ राओ लाइओ चउत्थो भंगो ४, दारं । 'महावाए'त्ति व्याख्यायतेवामि चायमाणेसु संपयमाणेसु वा तसगणेसु नाणुन्नायं गहणं अमियस्स य मा विगिचणया ॥२०॥ (भा०) | वायौ वाति संपतत्सु वा त्रसगणेषु नानुज्ञातं लेपस्य ग्रहणं । दारं । इदानीं महिका, सा च 'संपयमाणेसु वा तसगणेसु' इत्यनेन वाशब्देन व्याख्यातव द्रष्टव्या, एतदुक्तं भवति-वाशब्दान्महिकायां च पतन्त्यां लेपो न ग्राह्यः।। दारं । 'अमिय'त्ति व्याख्यायते-'अमितस्य च प्रमाणाभ्यधिकस्य लेपस्य ग्रहणं न कार्य, यतः 'मा विकिंचणिय'त्ति [मा भूत् प्रभूतलेपस्य ग्रहणं विकिंचण-त्यागस्तस्कृतो दोषो भविष्यतीति । दारं । एयद्दोसविमुक्कं घेत्तुं छारेण अक्कमित्ताणं । धीरेण बंधिऊणं गुरुमूलपडिकमालोए ॥ ३८८ ॥
॥१४॥
अनुक्रम [६२२]
2
SARERatnihota
~295