________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६०३] .. "नियुक्ति: [३७६] + भाष्यं [२००] + प्रक्षेपं [२६ . पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
श्रीओप
नियुक्तिः
प्रत गाथांक नि/भा/प्र ||२००||
द्रोणीया वृत्तिः ॥१३८॥
दीप
अत्र परः पुनरपि चोदयति-एवं नामानीय लेपमाश्रये लिम्पतु पात्रकं, किंतु लेपयित्वा सतो हस्ते लिप्तं स धारयस्तिष्ठतु पात्रलेपपियावत्तद्धस्तस्थितमेव शोषमुपयाति, किं कारणं?, यतो यूयं 'सद्वनिक्षेपपरिहारिणः' सद्रवस्य निक्षेपः सद्भवनिक्षेपस्तं परिहत्तु | पडः भा. शीलं येषां भवतां ते सद्रवनिक्षेपपरिहारिणः, एतदुक्तं भवति-पात्रक तोयामपि न निक्षिपथ किं पुनर्लेपलिप्तमिति । एष-11१९८-२०१ मुक्ते सति परेणाचार्य आह
नि. ३७७ एवं होउवधाओ आताए संजमे पवयणे य । मुच्छाईपवडते तम्हा उ न सोसए हत्थे ॥ २०१॥ (भा०)
एवं पात्रकं लिप्तं सद्धस्तेन धारयतो भवत्युपघात आत्मनि संयमे प्रवचने च, तत्रात्मविषया संयमविषया च कथं ?- ['मुच्छाई पवडते'त्ति कदाचित्तस्य साधोनिरोधे पात्रकं हस्तस्थं धारयतो मूर्छा भवेत्ततश्च प्रपतति, पतितस्य चात्मोपघातो भवति अङ्गविनाशलक्षणः, पात्रकभेदे च संयमविराधना भवति, तथा प्रवचनोपघातश्चैवं भवति, तं तथा पतितं साधंदृष्ट्वा कश्चित्सागारिक एवं ब्रूयात् , यदुत-एतदीयसर्वज्ञेन हस्ते पात्रधारणमुपदिशता अयमप्यपायो भावी न दृष्ट इति, तस्मादेतहोषभयान्न हस्ते शोषयेत् पात्रमिति । दुविहा य होति पाया जुन्ना य नवा य जे उ लिप्पंति । जुन्ने दाएऊणं लिंपइ पुच्छा य इयरेसिं ॥ ३७७।।
॥१३८॥ __तानि च लेपयितच्यानि पात्राणि द्विविधानि भवन्ति, 'जूर्णानि' पुराणानि 'नवानि' अधुनैव यान्यानीतानि तानि प्रथमं लिप्यन्ते, तत्र यानि जीर्णानि पात्रकाणि लिम्पनीयानि तानि गुरोः प्रदर्य लिम्पति, एवंविधान्येतानि पश्य किं
साजन
अनुक्रम [६०३]
~287~