________________
आगम
(४१ / १)
प्रत गाथांक नि/भा/प्र
||३७६ ||
दीप अनुक्रम [५९७ ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ५९८ ] • "निर्युक्ति: [ ३७६ ] + भाष्यं [१९७] + प्रक्षेपं [२५... ८० पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - ४१ / १] मूलसूत्र - [२/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
च लेपार्थ गच्छन् स साधुः कदाचिदासन्न एव 'सागारिए'त्ति सागारिका - शय्यातरस्तच्छकटानि यदि पश्यति ततस्तेष्वेव लेपं गृह्णाति, न तत्र गृह्णतः शय्यासरपिण्डदोषो भवति, 'पभु'त्ति तेन साधुना लेपं गृह्णता यस्तेषां शकटानां प्रभुः स पृच्छनीयः, अप्रच्छने दोषा भवन्ति । तथा लेपस्य जिघ्रणं कर्त्तव्यं, किमयं कटुरकदुर्वा ?, तथा पकाययतना च कार्या, इत्येतत्सर्वं वक्ष्यति । इदानीं एतामेव गाथां भाग्यकारो व्याख्यानयति, तत्राद्यावयवव्याचिख्यासयाऽऽहचोदगवयणं गंतृणं लिंपणा आणणे बहू दोसा । संपाइमाइघाओ अतिउचरिए य उस्सग्गो ॥ १९८ ॥ ( भा० ) चोदकस्य वचनं, किं तद् ?, गत्वा लेपनं पात्रकस्य कर्त्तव्यं, यत आनयने लेपस्य बहवो दोषा भवन्ति, कथं ?, यदि ताबद्धस्तेनानीयते लेपस्ततो हस्तस्य बाधोपजायते, तथा संपातिमसत्वघातो भवति, अत्युद्धरिते च तत्र लेपे 'उत्सर्गः' परिष्ठापनं भवति तत्र वासंयमस्तस्मात्तत्रैव गत्वा लिम्पतु । एवमुक्ते सत्याह गुरुः
एपि भाणमेओ विद्यावडे अन्तणो य उवधाओ। नीसंकियं च पायंमि गिण्हणे इहरहा संका ॥ १९९॥ (भा० )
एवमपि गत्वा भाजनं लिम्पतो भाजनभेदो भवति, व्यापृतस्य च आकुलस्य पात्रकलेपने गन्त्र्याश्चलने सत्यात्मोपघातो भवति, तथा प्रकटं तत्रैव पात्रे लेपग्रहणं कुर्वतो निःशङ्कं लोकस्य भवति यदुतैतेऽशुचयः येनाशुचिना लेपेन पात्रकलेपनं कुर्वन्ति । 'इहरहा संकत्ति इतरथा यदि तत्पात्रं तत्र प्रकटं न लिप्यते ततो लोकस्य शव केवला भवति, यदुत न विद्मः किमप्यनेन लेपेनैते करिष्यन्ति ?, ततः प्रतिश्रय एवागत्य लेपना कर्त्तव्या । ●
चोएड़ पुणो लेवं आणेडं लिंपिऊण तो हत्थे । अच्छउ घारेमाणो सहवनिषस्वेषपरिहारी ॥ २०० ॥ (भा०)
For Penal Use Only
• अत्र एका प्रक्षेप-गाथा वर्तते मया संपादित “आगम सुत्ताणि" मूलं अथवा सटीकं पुस्तके सा मुद्रिता अस्ति
~286~
wbray org