________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४४६] .→ “नियुक्ति: [२६४] + भाष्यं [१५९] + प्रक्षेपं [२२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२६४||
श्रीओप- नियुक्तिः द्रोणीया वृत्ति ॥१०॥
वत्थे काउहृमि अ परवयणठिओगहाय दसियंते।तं न भवति उकुटुओ तिरिअं पेहे जह विलित्तो॥१५९॥(भाका उपकरण
तत्रो द्विधा-वस्त्रोदै कायोर्दू चेति, अस्मिनुक्ते 'परवयण'ति परः-चोदकस्तस्य वचनं परवचनं, किं तद् ? इत्याह, प्रतिलेखना 'ठिो गहाय दसिअंति'त्ति स्थितस्य-उर्द्धस्य गृहीत्वा दशान्ते वस्त्रं प्रस्फोटयतः कायोई च वस्त्रोद्धे च यथा भवति,
भा. १५८
|१६.नि. एवमुक्ते सत्याचार्य आह-'तन्न भवति तदेतन भवति यच्चोदकेनाभिहितं, कुतः ?, यस्मात् 'उकुटुओ तिरिअं पेहे
४२६४-२६५ उत्कुटुकस्थितस्तिर्यक् प्रसार्य वखं प्रत्युपेक्षेत, एतदेव चनः कायोर्द्व वस्त्रोद्धे च, नान्यत्, यथा चन्दनादिना विलिप्ताङ्गः परस्परमङ्गानि न लगयति एवं सोऽपि प्रत्युपेक्षते, ततश्चैवमुत्कुटुकस्य कायोर्दू भवति, तिर्यक्प्रसारितवस्त्रस्य च वस्त्रो भवति । 'उडे'ति भणिज, इदानीं स्थिरादीनि पदानि भाष्यकार एष व्याख्यानयन्नाहघेर्नु थिरं अतुरिअंतिभागवुद्धीय चक्खुणा पेहे । तो विइयं पफोडे तइयं च पुणो पमजेजा ॥१६०॥ (भा०)
गृहीत्वा 'स्थिर' निविडं-दृढं वस्त्रं ततः प्रत्युपेक्षेत 'अत्वरितं' स्तिमितं प्रत्युपेक्षेत, 'तिभागबुद्धिए'त्ति भागत्रय| बुद्ध्या इत्यर्थः, चक्षुषा प्रत्युपेक्षेत, ततो द्वितीयवारायां प्रस्फोटबेत् तृतीयवारायां प्रमाजेयेदिति पूर्ववत् । इदानी प्रत्युपे. |क्षणां कुर्वता इदं कर्तव्यम्
अणचाविअं अवलिअं अणाणुवंधि अमोसलिं चेव । छप्पुरिमा नव खोडा पाणी पाणपमजणं ॥ २६॥ तत्र प्रत्युपेक्षणां कुर्वता वस्त्रमात्मा वा न नर्तयितव्यः, तथा अवलितं च वस्त्रं शरीरं च कर्तव्यं, 'अणाणुबंधि'न्ति न अनुवन्धः अननुषन्धः सोऽस्मिन्नस्तीति अननुवन्धि प्रत्युपेक्षणं नानवरतमाखोटकादि कर्त्तव्यं सान्तरं-सविच्छेदमित्यर्थः,
दीप
*
अनुक्रम [४४६]
।॥१०८॥
For P
OW
~227~