________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||२६४||
दीप
अनुक्रम [ ४४३ ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ४४३] • → + प्रक्षेपं [२२...
“निर्युक्तिः [ २६४] + भाष्यं [१५७]
F
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
प्रतिपादनार्थः । उपकरणादेर्यहणनिक्षेपणसंक्रमणेषु यत्स्थानं तस्य निरीक्षणप्रमार्जनमुक्तं, इदानीमुपकरणप्रत्युपेक्षणा| प्रतिपादनायाह
उवगरण वत्थपाए बत्थे पडिलेहणं तु वोच्छामि । पुत्र हे अवरण्हे मुहणंतगमाइ पडिलेहा ॥ १६८ ॥ भा०)
उपकरण प्रत्युपेक्षणा द्विविधा- 'बत्थे पाए'ति वस्त्रविषया पात्रविषया चेति, तत्र तावद्वस्त्रविषया प्रत्युपेक्षणा उच्यते, यतः प्रव्रजतः प्रथमं वस्त्रोपकरणमेव दीयते न पात्रोपकरणं, सा च वस्त्रप्रत्युपेक्षणा कस्मिन् काले भवतीत्यत आह'पुण्हे अवरण्हे' पूर्वाह्णे वस्त्रप्रत्युपेक्षणा भवत्यपराह्णे च किमादिका पुनः प्रत्युपेक्षणा भवतीत्यत आह-मुहपोत्तीयमादि पडिलेह त्ति मुखवस्त्रिका आदौ यस्याः प्रत्युपेक्षणायाः सा मुखवस्त्रिकादिका प्रत्युपेक्षणा, कदा ?, पूर्वाह्णेऽपराह्णे चेति, तत्र मुखवस्त्रिकाऽऽदिवस्त्रप्रत्युपेक्षणायामयं विधिः-
थिरं असिता वत्थ पुद्द पडिले । तो विइअं पष्फोडे तहयं च पुणो पमजेज्जा ।। २६४ ॥ तत्र वस्त्रोद्धुं कायोर्द्ध च आचार्यमतेन भविष्यति, चोदकमतेन वक्ष्यमाणं तत्र वस्त्रोद्धं कायोर्द्ध च यथा भवति तथा प्रत्युपेक्षेत, 'थिरं'ति यथास्थितं सुगृहीतं कृत्वा प्रत्युपेक्षेत, 'अतुरियं'ति अत्वरितं स्तिमितं प्रत्युपेक्षेत- निरीक्षेत, 'सर्व'ति सर्व-कृत्स्तं वस्त्रं तावत्पूर्व-प्रथमं प्रत्युपेक्षेत-चक्षुषा निरीक्षेत, एवं तावदर्वाग्भागः, परभागोऽपि परावृत्त्य एवमेव चक्षुषा | निरीक्षेत, 'तो विइयं पष्फोडे'ति ततो द्वितीयायां वारायां प्रस्फोटयेद्वस्त्रं षटू पुरिमाः कर्त्तव्या इत्यर्थः, 'तइयं च पुणो | पमज्जेज'ति तृतीयायां वारायां हस्तगतान् प्राणिनः प्रमार्जयति । इदानीमेनामेव गाथां भाष्यकारो व्याख्यानयन्नाह -
For Parts Only
~226~