________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३२३] » “नियुक्ति: [२१०...] + भाष्यं [९८] + प्रक्षेपं [१४... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रामे भि
प्रत गाथांक नि/भा/प्र ||९८||
।
९९
दीप
श्रीओष- असइ वसहीए वीसुं राइणिए वसहि भोयणागम्म। असहू अपरिणया वा ताहे वीसुं सह वियरे ॥१८॥ (भा०) नियुक्तिः | 'असति' अभावे विस्तीर्णाया वसतेः 'वीसुति पृथग-अन्यत्र वसती अवस्थानं कुर्वन्ति, तत्र च तेषां को भोजनविधि- क्षाविधिः द्रोणीयारित्यत आह-राइणिए वसहि भोयणागम्म' रक्षाधिकस्य वसती भोजनमागम्य कर्त्तव्यं, स च रलाधिकः कदाचिद्वास्तव्यो| भा. ९६. वृत्तिः
भवति कदाचिदागन्तुक इति । 'असर'त्ति अथान्यतरो रत्नाधिकः 'असहू' भिक्षावेलां प्रतिपालवितुमशक्तः तथाऽपरिणता 8
वा साधवः सेहप्राया मा भून् राटिं करिष्यन्ति ततः 'वीमुं' पृथग् क्सतिर्भवति । तथा यदि च ते वास्तव्याः साधवः 'सर।। ॥८६॥
समस्ततो 'बियरे'ति भिक्षामटित्वा प्राधणेफेभ्यः प्रयच्छन्ति ।। तिण्हं एफेण सम भत्तट्ठो अपणो अबहुं तु । पच्छा इयरेण सम आगमणविरेणु सी थिय ।। ९९॥ (भा०)
अथ तत्र त्रय आचार्या भवन्ति, द्वावागन्तुको एको वास्तव्यः तदा 'एक्केण समति एकनागन्तुकाचार्यमनजितेन सहर्ट वास्तव्यः पर्यटत्ति तापद्यावदू 'भत्तहो'त्ति एकस्य प्राघूर्णकाचार्यत्व भक्तार्थो भवति-उदरपूरणमात्रमित्यर्थः अतः "अप्पणो अवह तुति आत्माचार्यार्थ वाली वास्तव्यः 'अपई तु' अचवमात्र श्रावककुलेभ्यी गृह्णाति । माछा इचरेण समति पश्चादितरेण द्वितीयागन्तुकाचार्यमनजितेन समं पर्यटत्ति तत्रापि भक्ताओं यावद्भवति प्राघूर्णकरण तापत्यवेटति, आत्म-18 नवार्द्धवमात्रं गृह्णाति, एवं पूर्णो धुवी भवति वास्तव्याचार्यस्थ, भागमणति एवं ते पर्यदित्वाऽऽत्मीयायां वसती आगमनं कुर्वन्ति । विरेशु सो वत्ति स एव विरगों विभजन श्रावककुलैधु, योऽसौ भिक्षामहद्भिः कृतः, न तु पुनर्व-ट्रा ८६ ॥ सतिक्रायां भागतानां भवतीति । "असति बसहीए वीसु राइणिए बसहि भोयणागम्म । असह अपरिणया का ताहे वीसु
अनुक्रम [३२३]
RERammana
R
~183