________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||९६||
दीप
अनुक्रम [ ३२१]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २/१ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ३२१]
+ प्रक्षेपं [१४... " ८०
→ “निर्युक्तिः [२१०...] + भाष्यं [९६ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
संविग्गमण्णाए अति अहवा कुले विरंवंति । अण्णाउंछं व सह एमेव य संजईवग्गे ॥ ९६ ॥ ( भा० )
अथ तु सः संविज्ञैश्च विहृतः - अमनोज्ञैर्वसद्भिर्भावितः ततः 'अणुण्णाए अहंति त्ति तैरेवानुज्ञाते सति श्रावकगृहे प्रविशन्ति । अथवा श्राचककुलानि 'विरंचन्ति' विभजन्ति, एते चान्यसाम्भोगिकाः संविग्नाः 'अण्णाउंछं व सहू' अण्णाउंछं | जत्थ सावगा नत्थि तहिं हिंडेति वत्थवा । जइ सह समत्था इयरे अपाहुणगा जप्पसरीरा सावगकुलानि हिंडंति, अह वत्थवा अप्पसरीरगा पाहुणगा व सहू ततो अण्णायउंछं हिंडंति । 'एमेव य संजईवग्गे' एवमेव संयतीवर्गे विधिः, यदुत ताभिरनुज्ञातेषु श्रावककुलेषु प्रवेष्टव्यम् । बहुषु च कुलेषु सत्सु ता एवं विरञ्चन्ति “अण्णाउंछं व सह" इति, अयं च विधिर्द्रष्टव्यः । एवं तु अण्णसंभोइयाण संभोइयाण ते चैव । जाणित्ता निव्यंधं वत्थवेणं स उ पमाणं ॥ ९७ ॥ (भा० ) एवमन्यसाम्भोगिकानां संभवे उक्तलक्षणो विधिर्द्रष्टव्यः । 'संभोइयाण ते चैव त्ति अथ साम्भोगिकारतत्र ग्रामे भवन्ति ततः 'ते चैव'ति त एव वास्तव्याः साधवो भैक्षमानयन्ति, अथ तत्र साम्भोगिकसमीपे प्राप्तमात्राणां कश्चिच्छ्रावक आयातः, स च प्राघूर्णकवत्सल एवं भवति यदुत मदीये गृहे भिक्षार्थं साधुः प्रहेतव्यः, तत्रोच्यते वास्तव्या एव गमिष्यन्ति, अर्थवमुक्तेऽपि 'निबन्ध' निर्बन्धं करोति आग्रहं करोत्यसौ श्रावकस्ततः 'वत्थवेणं' वास्तव्येन सहकेन गन्तव्यं यतः स एव वास्तव्यः प्राघूर्णकानां प्रमाणमल्पाधिकवस्तुग्रहणे । अथासौ साम्भोगिकवसतिः संकुला भवति ततः
अज्ञातो यत्र धावका न सन्ति तत्र हिण्डन्ते वास्तव्याः । यदि सहिष्णयः समर्था इतरे - अप्राचूर्णका याध्यशरीराः श्रावककुलानि हिण्डम्ते, अथ वास्तच्या याप्यशरीराः प्राघूर्णकाल सहिष्णवस्ततोऽज्ञातोछंदिष्टंते ।
For Parts Only
~ 182~
rary org