________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
॥२०७॥
दीप
अनुक्रम [३१६ ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २/१ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [३१६] -→→ “निर्युक्तिः [२०७] + भाष्यं [९४... ] + प्रक्षेपं [१४...
८०
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
श्रीशोषनिर्युक्तिः द्रोणीया
वृत्तिः
॥ ८४ ॥
यदि च चिरं तस्य व्युत्सृजतो जातं ततो योऽसौ द्वारे व्यवस्थितः साधुः सोऽन्यं द्वारे स्थापयित्वा साधुं पुनश्वासो ब्युत्सअन्तं 'पडिअरतिति प्रतिजागर्त्ति --
भागम्मपडितो अणुपेदे जाव चोदसवि पुढे। परिहाणिजा तिगाहा निद्दषमाओ जो एवं ॥ २०८ ॥ सोsपि साधुः कायिकां व्युत्सृज्य आगत्य वसतौ 'पडितो त्ति ईर्यापथिकां प्रतिक्रान्तः सन् 'अणुपेहे' अनुगुणनं करोति, कियद्दूरं यावदत आह-'जाव चोद्दसवि पुणे' यावच्चतुर्दश पूर्वाणि समाप्तानि यश्च साधुः सूक्ष्मानप्राणलब्धिसंपन्नः अथैवं न शक्नोति ततः 'परिहाणि जा तिगाहा' परिहाण्या गुणयति स्तोकं स्तोकतरमिति यावद्गाथात्रयं जघन्येन यद्वा सद्वा परिगुणयति सेहोऽपि । एवं च कृते विधी निद्राप्रमादो 'जढो' परित्यक्तो भवति ।
अतरतो व निवजे असंथरंतो अ पाउणे एकं । गद्दभदितेणं दो तिष्णि यह जहसमाही ॥ २०९ ॥ अथासौ गाथात्रयमपि गुणयितुं न शक्नोति ततः 'णिवज्जे'त्ति ततः स्वपित्येवेति । 'असंथरंतो अत्ति उत्सर्गतस्तावत्प्राधरणरहितः स्वपिति, अथ न शक्नोति यापयितुमात्मानं ततोऽसंस्तरमाणः प्रावृणोति एवं कल्पं द्वौ त्रीन् या, तथाऽपि यदि शीतेन बाध्यते तदा बाह्यतोऽप्रावृतः कायोत्सर्ग करोति, ततश्च शीतव्याप्तोऽभ्यन्तरं प्रविशति, तत्र च प्रविष्टो निवातमिति मन्यते, तत्रापि स्थातुमशक्नुवन् कल्पं गृह्णाति, एवं द्वौ श्रींस्तावद्यावत्समाधानं जातम् । अत्र च गर्दभदृष्टान्तः, जहां मिभागमो अणुरूषभारेण आरूविरण सो बहिरं नेच्छर, ताहे जोऽवि अण्णस्स भारो सोवि चढाविजइ, अप्पणावि भोरूपभारणारोपितेन स बोडुं नेच्छति, तदा योऽपि अन्यस्य सारः सोऽपि चटारमा
१ यथा
For Para Use Only
~ 179~
कायिकीगमनं नि.
२०६ २०९
॥ ८४ ॥