________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [३१०] » “नियुक्ति: [२०१] + भाष्यं [९४...] + प्रक्षेपं [१४...
.
द्रोणीया
प्रत गाथांक नि/भा/प्र ||२०१||
८२॥
श्रीयोप- वन्ति । किंविशिष्टाऽसी वसतिरन्विष्यते १-'शून्यगृहादि' पूर्वोक्तं, 'कंचुग तह दारुदंडेणीति दण्डकपुम्छन तद्धि कवक कोष्ठकादि नियुक्तिः परिधाय सर्पपतनभयाद्दण्डनपुग्छनकेन वसतिमुपरिष्टात्प्रस्फोटयन्ति, गच्छश्च प्रविशति, ततः को विधिः स्वापे
वसतिः
स्तारकविसंधारगभूमितिगं आयरियाणं तु सेसगाणेगा । रुंदाए पुप्फइन्ना मंडलिआ आवली इयरे ॥ २०२॥ वृत्तिः
|धिःनि. संस्तारकभूमित्रयमाचार्याणां निरूप्यते, एका निवाता संस्तारकभूमिरन्या प्रवाता अन्या निवातप्रवाता, 'सेसगाणेग-1 २००-२०३ त्ति शेषाणां साधूनामेकैका संस्तारकभूमिदीयते, 'रुंदाए ति यद्यसी वसतिर्विस्तीर्णा भवति ततः पुष्पावकीर्णाः स्वपन्तिपुष्पमकरवदयथायथं स्वपन्ति येन सागारिकावकाशो न भवति, 'मंडलियत्ति अथासौ वसतिः क्षुल्लिका भवति ततो मध्ये | पात्रकाणि कृत्वा मण्डल्या पावे स्वपन्ति । स्थापना चेयम्- 'आवलिय'त्ति प्रमाणयुक्तायां वसतो 'आवल्या' पतया स्वपन्ति 'इयरे'त्ति क्षुल्लिकाप्रमाणयुक्तयोर्वसत्योरयं विधिः
संथारग्गहणाए वेटिअउक्खेवणं तु काय ॥ संथारो घेत्तवो मायामयविष्पमुकेणं ॥२०॥ 'संधारकग्रहणाय' संस्तारकभूमिग्रहणकाले, एतदुक्तं भवति-m॥ यदा स्थविरादिः संस्तारकभूमिविभजनं करोति तदा साधुभिः किं कर्त्तव्यमत आह-'वेटिअउक्खेवणं तु काय वेटिआ-उपधिवेण्टलिकास्तासां सर्वैरेव साधुभिरात्मीयात्मी-18|॥ ८२ Pायानामुरक्षेपणं कर्त्तव्यं येन सुखेनैव दृष्टायां भुवि विभजितु संस्तारकाः शक्यन्ते । स च संस्तारको यो यस्मै दीयते साधवे| 3ास कथं तेन ग्राह्य इत्याह !-'मायामदविप्रमुकेन' सेन न माया कर्तव्या, यदुताहं वातार्थी ममेह प्रयच्छ, नापि मदः-अह
दीप
अनुक्रम [३१०]
अथ संस्तारकविधि: वर्णयते
~175